पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
[नामधातु
सिद्धान्तकौमुदीसहिता

वाग्रहणात् क्यङपि । अवगल्भादयः पचाद्यजन्ताः । क्विप्सन्नियोगेनानुदात्तत्वमनुनासिकत्वं चाच्प्रत्ययस्य प्रतिज्ञायते । तेन तङ् । अवगल्भते । क्लीबते । होडते । भूतपूर्वादप्यनेकाच आम् । एतद्वार्तिकारम्भसामर्थ्यात् । न च अवगल्भते इत्यादिसिद्धिस्तत्फलम् । केवलानामेवाचारेऽपि वृत्तिसम्भवात् । धातूनामनेकार्थत्वात् । अवगल्भाञ्चक्रे । क्लीबाञ्चक्रे । होडाञ्चक्रे । वार्तिकेऽवेत्युपसर्गाविशिष्टपाठात्केवलादुपसर्गान्तरविशिष्टाच्च क्यङेवेति माधवादयः ।


ग्रहणात् क्यङपीति ॥ अन्यथा विशेषविहितत्वात् क्विपा क्यङो वाध स्यादिति भाव । तथाचात्र वाशब्दो विकल्पार्थक इति फलितम् । अत्र सुप इति नानुवर्तते । प्रातिपदिकात् क्यङोऽप्राप्तौ वाग्रहणात् समुच्चीयते इति केचित् । अवगल्भादयः इति ॥ 'गल्भ धाष्टर्ये' (अवपूर्व.) 'क्लीब अधाष्टर्ये' 'होडृ अनादरे' एभ्य पचाद्यचि अवगल्भादिशब्दास्त्रयो निष्पन्ना इत्यर्थ । तथाच अवगल्भ इवाचरति क्लीब इवाचरति होड इवाचरतीत्यर्थे अवगल्भादिशब्देभ्य क्विप्वयडाविति स्थितम् । अवगल्भते इत्यात्मनेपदलाभायाह । क्विप्सन्नियोगेनेति ॥ अन्त्यस्य अकारस्य अनुदात्तत्वमनुनासिकत्वञ्चात्र प्रतिज्ञायते । ततश्च तस्य इत्सज्ञाया लोपे अनुदात्तेत्वादात्मनेपद लभ्यते । तदाह । तेन तङिति ॥ अवगल्भते इति ॥ क्विपि भकारादकारस्य लोपे हलन्ताल्लडादो तडि शविति भाव । ननु अवगल्भाञ्चक्रे, क्लीबाञ्चक्रे, होडाञ्चक्रे, इत्यत्र कथमाम् । अन्त्यस्य च इत्संज्ञालोपाभ्यामपहारेण धातूनामेकाच्त्वेन 'कास्यनेकाच्' इत्यस्याप्रवृत्ते । नच अवगल्भ इत्यस्य क्विबन्तस्य धातोरनेकाच्कत्वमस्तीति वाच्यम् । 'उपसर्गसमानाकार पूर्वपद धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते 'इत्यनुपदमेव वक्ष्यमाणत्वादित्यत आह । भूतपूर्वादपीति ॥ क्विबुत्पत्ते प्राक्तनमनेकाच्त्व भृत पूर्वगत्या आश्रित्येत्यर्थः । भूतपूर्वगत्याश्रयणे प्रमाणमाह । एतद्वार्तिकेनेति ॥ 'सर्वप्रातिपदिकेभ्य. क्लिब्वा' ति वक्ष्यमाणवार्तिकादेव अवगल्भते अवजगल्भे इत्यादि सिद्धौ पुनरेभ्य क्विब्विधान तत्सन्नियोगेन अन्त्यवर्णस्य अनुदात्तत्वानुनासिकत्वप्रतिज्ञानार्थ सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयण ज्ञापयतीत्यर्थ । नन्वनुदात्तत्वानुनासिकत्वप्रतिज्ञानस्यात्मनेपदसिद्धावुपक्षीणत्वात् कथमुक्तज्ञापकतेत्याशङ्क्य निराकरोति । न चावगल्भते इत्यादिसिद्धिस्तत्फलमिति ॥ कुत इत्यत आह । केवलानामिति ॥ अच्प्रत्ययविहितानान्धातुपाठसिद्धानामनुदात्तेतामेव गल्भादिधा तूनामवगल्भ इवाचरतीत्याद्यर्थेषु वृत्तिसम्भवात् । तच्च कुत इत्यत आह । धातूनामनेकार्थत्वादिति ॥ एवञ्च 'आचारेऽवगल्भ' इति क्विब्विधानमनुबन्धसम्भवार्थ सद्भूतपूर्वगत्या अनेकाच्त्वाश्रयण ज्ञापयतीति सिद्धम् । नच 'सर्वप्रातिपदिकेभ्य' इति क्विपि अवगल्भतीत्यादिवारणाय अनुबन्धासञ्जनमुपक्षीणमिति कथन्तस्य उक्तज्ञापकतेति वाच्यम् । 'सर्वप्रातिपदिकेभ्यः' इति वार्तिकेन क्विपि तथा प्रयोगे इष्टापत्ते । भूतपूर्वाश्रयणपरभाष्यप्रामाण्येन 'सर्वप्रातिपदिकेभ्य.' इति वार्तिकस्य अवगल्भादिभ्य अप्रवृत्तिविज्ञानाद्वेत्यास्तान्तावत् । 'आचारेऽवगल्भ' इत्यत्र अवेत्यस्य प्रयोजनमाह । अवेत्युपसर्गेति ॥ केवलादिति ॥ उपसर्गविहीनादवगल्भशब्दादित्यर्थः ।