पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३७१
बालमनोरमा ।

क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । 'बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति ।

२६६२ । अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । (७-१-५१)

एषां क्यचि असुगागमः स्यात् । 'अश्ववृषयोर्मैथुनेच्छायाम्' (वा ४३०९) । अश्वस्यति बडबा । वृषस्यति गौ: । 'क्षीरलवणयोर्लालसायाम्' (वा ४३१५) । क्षीरस्यति बालः । लवणस्यत्युष्ट्र्ः । 'सर्वप्रातिपदिकानां क्यचि लालसायां सुगसुकौ' (वा ४६१६-१७) दधिस्यति-दध्यस्यति । मधुस्यति-मध्वस्यति ।

२६६३ । काम्यच्च । (३-२-४)

उक्तविषये काम्यच् स्यात् । पुत्रमात्मनः इच्छति पुत्रकाम्यति । इह 'यस्य हल:' (सू २६३१) इति लोपो न । अनर्थकत्वात् । यस्य इति सङ्घात-


त्रय शब्दा क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते इत्यर्थ । भोक्तुमिच्छा बुभुक्षा । पातुमिच्छा पिपासा । गर्द्धः अभिकाक्षा । अशनायतीति ॥ अश्यते यत् तदशनम् अन्नं, तद्भोक्तुमिच्छतीत्यर्थः । 'क्यचि च' इति ईत्त्वाभावो निपात्यते । 'अकृत्सार्व' इति दीर्घः । उदन्यतीति ॥ उदकं पातुमिच्छतीत्यर्थः । उदकशब्दस्य उदन्नादेशो निपात्यते नलोपाभावश्च । धनायतीति ॥ जीवनार्थं सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः । ईत्वाभावो निपात्यते । अशनीयतीति ॥ अशनम् अन्नं तत्सङ्ग्रहीतुमिच्छति । वैश्वदेवाद्यर्थमित्यर्थ । उदकीयतीति ॥ सस्यादिसेचनार्थमुदकमिच्छतीत्यर्थः । धनीयतीति ॥ दरिद्रस्सन् जीवनाय धनमिच्छतीत्यर्थः । अश्वक्षीर ॥ क्यचि परेऽसुगिति शेपपूरणम् । 'आज्जसेरसुक्' इत्यतस्तदनुवृत्तेरिति भावः । असुकि ककार इत् उकार उच्चारणार्थः । कित्त्वादन्त्यावयवः । 'अश्ववृषयो' इति वार्तिकम् । अश्वस्यति बडबेति ॥ मैथुनार्थमश्वमिच्छतीत्यर्थः । वृषस्यति गौरिति ॥ मैथुनार्थं वृषमिच्छतीत्यर्थः । 'वृषस्यन्ती तु कामुकी' इति कोशस्तु अश्ववृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छामात्रे लाक्षणिक । 'क्षीरलवणयोः' इति वार्तिकम् । असुगिति शेष. । लालसा उत्कटेच्छा । सर्वप्रातिपदिकानामिति ॥ इदमपि वार्तिकम् । लालसाया सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः । तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः । न चानेनैव वार्तिकेन सिद्धे 'क्षीरलवणयोर्लालसायाम्' इति वार्तिक व्यर्थमिति शङ्क्यम् । 'क्षीरलवणयोः' इति वार्तिक कात्यायनीयम् । 'सर्वप्रातिपदिकानाम्' इति तु मतान्तरमित्यदोषात्। एतच्च भाष्ये अपर आहेत्यनेन ध्वनितम् । काम्यच्च ॥ 'सुप आत्मनः क्यच्' इत्युत्तरमिदं सूत्रम् । तदाह । उक्तविषये इति ॥ पुत्रकाम्यतीति ॥ कस्येत्सज्ञा तु न, फलाभावात् । अनर्थकत्वादिति ॥ काम्यच. एकदेशस्य यकारस्य अर्थाभावादित्यर्थ । ननु बेभिदिता इत्यत्रापि