पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दिदे

३७०
[नामधातु
सिद्धान्तकौमुदीसहिता

दीव्यतीति दीर्घस्तु प्राचः प्रामादिक एव । अदस्यति । 'रीङृतः' (सू १२३४) । कर्त्रीयति । 'क्यच्व्योश्च' (सू २११९) । गार्गीयति । वात्सीयति ।' अकृत्सार्व—' (सू २२९८) इति दीर्घः । कवीयति । वाच्यति । समिध्यति ।

२६६० । क्यस्य विभाषा । (६-४-५०)

हलः परयोः क्यच्क्यङोर्लोपो वा स्यादार्धधातुके । 'आदेः परस्य' (सू ४४) । 'अतो लोपः' (सू २३०८) । तस्य स्थानिवत्त्वाल्लघूपधगुणो न । समिधिता-समिध्यिता । 'मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् न' (वा १७१४) । किमिच्छति । इदमिच्छति । स्वरिच्छति ।

२६६१ । अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु । (७-४-३४)


प्रामादिक एवेति ॥ दीर्घशब्दस्य अव्युत्पन्नप्रादिपदिकत्वान्न धातुत्वम् । दिव्धातो क्विबन्तात् क्यचि ऊठि द्युशब्दाच्च क्यचि द्यृयतीत्येव उचितम् । विचि तु लघूपधगुणे 'लोपो व्यो' इति लापे देशब्दात् क्यचि देयतीत्येवोचितमिति भावः । अदरयतीति ॥ अमुमात्मन इच्छतीत्यर्थे अदस्शब्दात् क्यचि सुपो लुका लुप्तत्वाद्विभक्तिपरकत्वाभावान्न त्यदाद्यत्वम् । सान्तत्वान्नोत्त्वमत्त्वे । 'नः क्ये' इति नियमेन पदान्तत्वाभावान्न सस्य रुत्वमिति भाव । कर्तृशब्दात् क्यचि विशेषमाह । रीङृतः इति ॥ गार्ग्यशब्दात् क्यचि विशेषमाह । क्यच्व्योश्चेति ॥ आपत्यस्य यञो यकारस्य लोप इति भाव । कृते यलोपे 'क्यचि च' इत्यकारस्य ईत्त्वं मत्वा आह । गार्गीयतीति ॥ वात्सीयतीति ॥ वात्स्यशब्दात् क्यचि पूर्ववत् । कविशब्दात् क्यचि विशेषमाह । अकृत्सार्वेति ॥ वाच्यतीति ॥ वाच्शब्दात् क्यचि 'नः क्ये' इति नियमेन पदत्वाभावान्न कुत्वम् । 'वचिस्वपि' इति सम्प्रसारणन्तु न । धातो कार्यमुच्यमान धातुविहितप्रत्यये एवेति नियमात् । समिध्यतीति ॥ समिध्शब्दात् क्यचि 'नः क्ये' इति नियमेन पदत्वाभावान्न जश्त्वम् । 'लुटस्तासि' इटि समिध्य इता इति स्थिते 'यस्य हल-' इति नित्ये यलोपे प्राप्ते । क्यस्य विभाषा ॥ 'यस्य हलः' इत्यतः हल इति पञ्चम्यन्तमनुवर्तते । 'आर्धधातुके' इत्यधिकृतम् । तदाह । हलः परयोः क्यच्क्यङोरिति ॥ क्यष्तु नात्र गृह्यते । 'लोहितडाज्भ्य. क्यष्वचनम्' इति वक्ष्यमाणतया हलन्तात्तदभावात् । अन्तलोपमाशङ्क्य आह । आदेः परस्येति ॥ तथाच समिध् अ इता इति स्थिते आह । अतो लोपः इति ॥ तथाच समिध् इता इति स्थिते लघूपधगुणमाशङ्क्य आह । तस्य स्थानिवत्त्वादिति ॥ क्यच्सूत्रे 'मान्ताव्ययेभ्य. प्रतिषेधः' इति वार्तिकम् । मान्तेभ्य: अव्ययेभ्यश्च क्यचः प्रतिषेध इत्यर्थे पुत्रमात्मनः इच्छति पुत्रीयतीत्यत्र न स्यात् । पुत्राविच्छतीत्यादावेव स्यात् । मान्तानि मान्ताव्ययानि तेभ्यः इत्यर्थे स्वरिच्छतीत्यत्र क्यचः प्रतिषेधो न स्यात् । अतस्तद्वार्तिक विवृण्वन्नाह । मान्तप्रकृतिकसुबन्तादव्ययाच्च क्यच् नेति ॥अशनायोदन्य ॥ अशनाय उदन्य धनाय इत्येषान्द्वन्द्वः । क्यजन्ताः इति ॥ एते