पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६९
बालमनोरमा ।

२६५९ । नः क्ये । (१-४-१५)

क्यचि क्यङि च नान्तमेव पदं स्यान्नान्यत् । सन्निपातपरिभाषया क्यचो यस्य लोपो न । गव्याञ्चकार । गव्यिता । नाव्याञ्चकार । नाव्यिता । नलोपः । राजीयति । 'प्रत्ययोत्तरपदयोश्च' (सू १३७३) । त्वद्यति । मद्यति । 'एकार्थयोः' इत्येव । युष्मद्यति । अस्मद्यति 'हलि च' (सू ३५४) । गीर्यति । पूर्यति । 'धातोः' इत्येव । नेह । दिवमिच्छति दिव्यति । इह पुरमिच्छति पुर्यतीति माधवोक्तं प्रत्युदाहरणं चिन्त्यम् । पुर्गिरोः साम्यात् ।


नः क्ये । नकारादकार उच्चारणार्थ । 'सुप्तिङन्तम्' इत्यतस्सुबन्त पदमित्यनुवर्तते । सुबन्त नकारेण विशेष्यते । तदन्तविधि । नकारान्त सुबन्त पदसज्ञ स्यादिति लभ्यते । सुबन्तत्वादेव पदत्वे सिद्धे नियमार्थमिदम् । क्यग्रहणेन क्यच्क्यङोर्ग्रहणम् । लोहितादिडाज्भ्य. क्यप् वचनम्' इति वक्ष्यमाणतया हलन्तात् क्यषोऽभावात् । तदाह । क्यचि क्यङि चेत्यादिना ॥ ननु गव्याञ्चकारेत्यत्र आम आर्धधातुकत्वात्तस्मिन् परे वकाराद्धल उत्तरस्य यकारस्य 'यस्य हल.' इति लोपः स्यादित्यत आह । सन्निपातेति ॥ यकारनिमित्तकावादेशसम्पन्नवकारस्य यकारलोप प्रति निमित्तत्वासम्भवादिति भाव. । गव्यितेति ॥ इटि अतो लोपः । राजीयतीत्यत्र आह । नलोपः इति ॥ राजानमिच्छतीत्यर्थे क्यचि राजन् य ति इति स्थिते 'नः क्ये' इति पदत्वान्नकारस्य लोप इत्यर्थ. । कृते नलोपे 'क्यचि च' इत्यकारस्य ईत्त्वमिति मत्वा आह । राजीयतीति ॥ नच ईत्त्वे कर्तव्ये नलोपस्यासिद्धत्व शङ्क्यम् । 'नलोपस्सुप्स्वर' इति नियमादित्यलम् । ननु त्वामात्मन. इच्छति मामात्मन. इच्छतीत्यत्र युष्मदस्मद्भ्याङ्क्यचि धात्ववयवत्वात् सुपो लुकि प्रत्ययलक्षणाभावात् 'त्वमावेकवचने' इति कथं त्वमौ स्याताम् । विभक्तौ परत एव तद्विधानादित्यत आह । प्रत्ययोत्तरपदयोश्चेति ॥ सुपो लुका लुप्तत्वेऽपि क्यचवमादाय मपर्यन्तस्य त्वमाविति भावः । ननु युष्मानात्मनः इच्छति, अस्मानात्मनः इच्छति, युष्मद्यति, अस्मद्यति, इत्यत्रापि क्यचमादाय त्वमौ स्यातामित्यत आह । एकार्थयोरित्येवेति ॥ 'प्रत्ययोत्तरपदयोश्च' इत्यत्र ‘त्वमावेकवचने' इति सूत्रमनुवृत्तम् । एकवचनशब्दश्च न रूढ. किन्तु एकत्वविशिष्टार्थवृत्तित्वमेकवचनशब्देन विवक्षितमिति युष्मदस्मत्प्रक्रियाया प्रपञ्चित प्राक् । तथाच युष्मदस्मदोरेकत्वविशिष्टार्थवृत्तित्वाभावान्न त्वमाविति भावः । गिरमात्मनः इच्छति पुरमात्मनः इच्छतीत्यत्र गिर्शब्दात्पुर्शब्दाच्च क्यचि विशेषमाह । हलि चेति ॥ उपधादीर्घ इति शेषः । ननु दिवमिच्छति दिव्यतीत्यत्रापि 'हलि च' इति दीर्घः स्यादित्यत आह । धातोरित्येवेति ॥ 'हलि च' इति सूत्रे 'सिपि धातोः' इत्यतस्तदनुवृत्तेरिति भावः । दिव्यतीति ॥ दिव्शब्द अव्युत्पन्नं प्रातिपदिकमिति भावः । इहेति ॥ 'हलि च' इति सूत्रे धातोरित्यनुवृत्तेः पुर्यतीत्यत्र न दीर्घ इति माधवग्रन्थश्चिन्त्य इत्यर्थः । कुत इत्यत आह । पुर्गिरोः साम्यादिति ॥ 'गॄ शब्दे, पॄ पालनपूरणयोः' इत्याभ्याङ्क्विपि 'ॠत इद्धातोः' इति 'उदोष्ठ्यपूर्वस्य' इति च इत्त्वे उत्त्वे च कृते रपरत्वे गिर्शब्दस्य पुर्शब्दस्य च निष्पत्तेरिति भावः ।