पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
[यङ्लुक्
सिद्धान्तकौमुदीसहिता

मामोमि । मामावः । मामूमः । मामोतु-मामूतात् । मामूहि । मामवानि । अमामोत् -अमामोः । अमामवम्। अमामाव । अमामूम । 'तुर्वी हिंसायाम्' । तोतूर्वीति ।

२६५५ । राल्लोपः । (६-४-२१)

रेफात्परयोश्छ्वोर्लोपः स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ।

२६५६ । न धातुलोप आर्धधातुके । (१-१-४)

धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः । इति नेह


मामवीमि इति सिद्धवत्कृत्य आह । मामोमीति ॥ अनुनासिकपरकत्वादूठ् । गुण । मामावः इति ॥ मामव् वस् इति स्थिते परनिमित्ताभावादूठ् न । 'लोपो व्यो' इति वलोपे 'अतो दीर्घो यञि' इति दीर्घ । मामूमः इति ॥ मामव् मस् इति स्थिते अनुनासिकपरकत्वादूठ् । डित्त्वान्न गुण । मामवाञ्चकार । मामविता । मामविष्यति । लोटि आह । मामोत्विति । मामूतादिति ॥ डित्त्वान्न गुण । मामूताम् । मामवतु । मामूहीति ॥ ऊठि हेरपित्त्वेन डित्त्वान्न गुण. । मामूतात् । मामूतम् । मामूत । मामवानीति ॥ आट. पित्त्वादडित्त्वाद्गुणः । मामवाव । मामवाम । लडस्तिप्याह । अमामोदिति ॥ अमामूताम् । अमामवु । सिप्याह । अमामोरिति ॥ अमामूतम् । अमामूत । लिडि मामव्यात् । लुडि 'आस्तिसिचः' इति नित्यमीट् । अमामवीत्-अमामावीत् । अमामविष्यत् । ज्वरतेस्तु जाज्वरीति-जाज्वर्ति इत्यादि । त्वरतेस्तु तात्वरीति-तातूर्ति इत्यादि । स्त्रिवेस्तु सेस्रवीति । ईडभावे तु ऊठि सेस्रोति, इत्यादि । अवतेस्तु यडभावात् क्विप्युदाहरणम् । ऊ । उवौ । उवः । इत्याद्यूह्यम् । तोतूर्वीतीति ॥ 'उपधायाञ्च' इति दीर्घः । ईडभावे तोतुर्व् ति इति स्थिते 'च्छ्वोः शूठ्' इत्यूठि प्राप्ते । राल्लोपः ॥ 'चच्छ्वोः शूडनुनासिके च' इति सूत्रमूठ्वर्जमनुवर्तते । 'अनुनासिकस्य क्विझलो' इत्यतः क्विझलोरिति च । तदाह । रेफात्परयोरित्यादि ॥ अत्रापि क्डितीति नानुवर्तते । पूर्वसूत्रे तदननुवृत्तेः । वलोपः इति ॥ तथाच तोतुर् ति इति स्थिते उकारस्य लघूपधगुणः । तिपः पित्त्वेन अडित्त्वादित्यर्थः । न धातुलोपे ॥ 'इको गुणवृद्धी' इत्यनुवर्तते । तत्र धातुलोपे सति इको गुणवृद्धी न स्तः आर्धधातुके परत इत्यर्थे लूधातो यङन्तात् पचाद्यचि यङो लुकि लोलुव इत्यत्र गुणनिषेधाभावप्रसङ्गात् । अत्र धात्ववयवस्य यङो लोपेऽपि धातोर्लोपाभावात् । धात्ववयवलोपे सतीत्यर्थे तु शीड्धातोस्तृचि शयिता, इत्यत्र गुणो न स्यात् । तत्र धात्ववयवडकारलोपसत्त्वात् । आर्धधातुके परे यो धात्ववयवलोपः तस्मिन् सतीत्यर्थे शेते इत्यत्रापि गुणनिषेधः स्यात् । तत्र डकारलोपस्य आर्धधातुकपरकत्वसत्त्वादित्यतो व्याचष्टे । धात्वंशलोपनिमित्ते इति ॥ धातु लोपयतीति धातुलोपः कर्मण्यण् । धातुलोपनिमित्ते आर्धधातुके परे इति यावत् । लोलुव इत्याद्युदाहरणम् । लूञ्धातोर्यङन्तात् पचाद्यचि 'यङोऽचि च' इत्यच्प्रत्ययमाश्रित्य