पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३६७
बालमनोरमा ।

निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति । 'हलि च' (सू ३५४) इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । 'मुर्च्छा' । मोमोर्ति । मोमूर्तः । मोमूर्च्छतीत्यादि । 'आर्धधातुके' इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुग्नास्ति । लुकापहारे विषयत्वासम्भवेन वीभावस्याप्रवृत्तेः ।

इति तिङन्तयङ्लुक्प्रकरणम् ।


यङो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुणोऽनेन निषिध्द्यते । मर्मृजीतीति तु वृद्धिनिषेधोदाहरणम् । धात्विति किम् । शीङ् शेता । इह उत्सृष्टानुबन्धस्य धातुत्व, नतु सानुबन्धस्येति । कैयटादिमते तु धातुग्रहण स्पष्टार्थम् । इदं सूत्रं भाष्ये प्रत्याख्यातम् । हरदत्तेन पुनरुध्दृतम् । कौस्तुभे तु तदपि दूषयित्वा प्रत्याख्यातमेव । इति नेहेति ॥ तोतुरतीत्यत्र अयं गुणनिषेधो नेत्यर्थ । हलि चेति ॥ तोतुर्व् तस् इति स्थिते 'लोपो व्योः' इति वकारस्य लोप बाधित्वा 'च्छ्वोः शूठ्' इत्यूठि प्राप्ते वकारस्यानेन लोपे 'हलि च' इति दीर्घ इत्यर्थः । यद्यपि तोतोर्तीत्यत्र 'च्छ्वोः' इत्यूठः अप्रवृत्तेर्वकारस्य 'लोपो व्योः' इति लोपः सिध्द्यति । तथापि तोतूर्त. इत्यादौ ऊठो बाधनाय आवश्यकोऽयं लोपो न्याय्यत्वात्तोतोर्तीत्यत्रोपन्यस्त इति बोध्यम् । तोतूर्वतीति ॥ 'अदभ्यस्तात्' इत्यत् । 'उपधायाञ्च' इति दीर्घः । तोतोर्वींषि-तोतोर्षि । तोतूर्थः । तोतूर्थ । तोतूर्वीमि-तोतोर्मि । तातूर्वः । तोतूर्मः । तोतूर्वाञ्चकार । तोतूर्विता । तोतूर्विष्यति । तोतूर्वीतु-तोतोर्तु-तोतूर्तात् । तोतूर्ताम् तोतूर्वतु । तोतूर्हि । तोतूर्वाणि । लङि अतोतूर्वीत्-अतोतोः । अतोतूर्ताम् । अतोतूवुः । अतोतूर्वीः-अतोतो । अतोतूर्तम् । अतोतूर्त । अतोतूर्वम् । अतोतूर्व । अतोतूर्म । तोतूर्व्यात् । लुङि 'अस्तिसिच' इति नित्यमीट् । अतोतूर्वीत् । अतोतूर्विष्यत् । थुर्वीधातोरुदाहरति । तोथोर्तीति ॥ तुर्वीवद्रूपाणि । दोदोर्तीति ॥ दुर्वीधातोः रूपम् । दोधोर्तीति ॥ धुर्वीधातोः रूपम् । मुर्च्छाधातोः मोमूर्छीतीति सिद्धवत्कृत्य ईडभावे आह । मोमोर्तीति ॥ 'राल्लापे.' इति छस्य लोप. । इत्यादीति ॥ मोमूर्च्छीषि-मोमोर्षि । मोमूर्च्छीमि-मोमोर्मि । मोमूर्च्छ्व । मोमूर्हि । अमोमूर्छीत्-अमोमू । सिप्यप्येवम् । लुङि 'अस्तिसिचः' इति नित्यमीट् । अमोमूर्छीत् । अमोमूर्च्छिष्यत् । विषयसप्तमीति ॥ 'अजेर्व्यघञपोः' इति वीभावविधौ आर्धधातुके इत्यनुवृत्त विषयसप्तम्यन्तमाश्रीयते । नतु परसप्तम्यन्तमित्यर्थः । ततः किमित्यत आह । तेनेति ॥ विषयसप्तम्याश्रयणेनेत्यर्थः । विवक्षिते इति ॥ यङि विवक्षिते ततः प्रागेव अजेर्वीभाव इत्यर्थः । एवञ्च कृते वीभावे हलादित्वाद्यङ् लभ्यते इति मत्वा आह । वेवीयते इति ॥ ननु अजेर्वीभावानन्तरं यङि सति तस्य 'यङोऽचि च' इति पाक्षिको लुक् कुतो नोदाह्रियते इत्यत आह । अस्य यङ्लुङ्नास्तीति ॥ विषयत्वेति ॥ लुका लुप्तयङः भाविज्ञानविषयत्वाभावेनेत्यर्थः ।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां यङ्लुगन्तप्रक्रिया समाप्ता