पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३६३
बालमनोरमा ।

जर्गर्द्धि । जर्गृद्धः । जर्गृधति । जर्गृधीषि-जर्घर्त्सि । अजर्गृधीत् । ईडभावे गुणः । हलङ्यादिलोपः । भष्भावः । जश्त्वचर्त्वे । अजर्घर्त् । अजर्गृद्धाम् । सिपि 'दश्च' (सू २४६८) इति पक्षे रुत्वम् । अजर्घाः । अजर्गर्धीत् । अजर्गर्धिष्टाम् । पाप्रच्छीति । पाप्रष्टि । तसादौ 'ग्रहिज्या-' (सू २४१२) इति सम्प्रसारणं न भवति । श्तिपा निर्देशात् । 'च्छ्वोः शूठ्–' (सू २५६१) इति शः । 'व्रश्च--' (सू २९४) इति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पाप्रच्छ्वः । पाप्रश्मः ।


वृद्धि. । 'अस्तिसिच.' इति नित्यमीट् । अजाग्रहिष्यत् । 'गृधु अभिकांक्षायाम्' । अस्माद्य ड्लुगन्ताल्लटस्तिपि ईटि आह । जर्गृधीतीति ॥ 'नाभ्यस्तस्य' इति न लघूपधगुणः । ईडभावे आह । जर्गर्द्धीति ॥ जर्गृध् ति इति स्थिते 'झषस्तथो' इति तकारस्य धः । लघूपधगुणः रपरत्वम् । जर्गृद्धः इति ॥ तसादो डित्त्वान्न गुण । 'झषस्तथोः' इति तस्य ध । जर्घर्त्सीति ॥ जर्गृध् सि इति स्थिते गस्य भष् घ.गुण रपरत्व धस्य चर्त्वम् । जर्गर्ध्मि ३-जर्गृधीमि ३ । जर्गृध्व ३ । जर्गर्धाञ्चकार ३ । जर्गर्धिता ३ । जर्गर्धिष्यति ३ । जगृधीतु ३ - जर्गर्ध्दु ३ - जर्गृध्दात् ३ । हौ जर्गृद्धि ३ । जर्गृधानि ३। लडि तिपि ईट् अजर्गृधीत् ३ । ईडभावे इति ॥ अजर्गृध् त् इति स्थिते पित्त्वादडित्त्वात् गुणे रपरत्वे हल्ड्यादिना तकारलोपे पदान्तत्वात् गस्य भष् घकारः । धस्य जश्त्वेन दकारे तस्य 'वावसाने' इति चर्त्वविकल्प इत्यर्थ । अजर्घर्त् इति ॥ 'रात्सस्य' इति नियमान्न सयोगान्तलोप । अजर्गृद्धाम् । अजर्गृधु । सिपि ईडभावपक्षे अजर्गृध् स् इति स्थिते गुणे रपरत्वे हल्ड्यादिलोपे भष्भावे धस्य जश्त्वे तस्य चर्त्वविकल्पे पूर्ववदेव रूप सिद्धवत्कृत्य आह । सिपि दश्चेति पक्षे रुत्वमिति ॥ तथाच अजर्घर् र् इति स्थिते 'रो रि' इति लोपे 'ढ्रलोपे' इति दीर्घे शिष्टरेफस्य विसर्गे अजर्घा: इति रूपमित्यर्थः । अजर्गृद्धम् । अजर्गृद्ध । अजर्गृधम् । अजर्गृध्व । लुडि आह । अजर्गर्धीदिति ॥ 'अस्तिसिचः' इति नित्यमीट् । पाप्रच्छीतीति ॥ 'प्रच्छ ज्ञीप्सायाम्' अस्माद्यङ्लुगन्ताल्लटस्तिपि ईटि रूपम् । ईडभावे आह । पाप्रष्टीति ॥ व्रश्चेति छस्य ष. । तकारस्य ष्टुत्वेन ट । 'च्छ्वाः' इति छस्य शकारस्तु नात्र भवति । तस्य अनुनासिकादौ प्रत्यये क्वौ झलादौ किति डिति च विहितत्वात् । ननु तिपः पित्त्वेन डित्त्वाभावात् 'ग्रहिज्या' इति सम्प्रसारणाभावेऽपि तसो डित्त्वात् सम्प्रसारण दुर्वारमित्यत आह । तसादाविति । श्तिपेति ॥ 'ग्राहिज्या' इति सूत्रे प्रच्छतीति श्तिपा निर्देशादित्यर्थः । पाप्रच्छतीति ॥ 'अदभ्यस्तात्' इत्यत् । पाप्रच्छीषि । सिपि ईडभावे तु 'च्छ्वोः' इति छस्य न शः । सिपो झलादित्वेऽपि डित्त्वाभावात् । किन्तु 'व्रश्च' इति ष एव 'षढोः' इति षस्य कः सस्य षत्वम् । पाप्रक्षि । पाप्रष्ठ । पाप्रष्ठ । पाप्रश्मीति ॥ अनुनासिकप्रत्ययपरकत्वात् छस्य 'च्छ्वोः' इति श इति भावः । पाप्रच्छ्वः इति ॥ अत्र 'च्छ्वोः' इति न श. । वसो झलादित्वाभावात् । पाप्रश्मः इति ॥ अनुनासिकादिप्रत्ययपरकत्वात् छस्य श: । पाप्रच्छाञ्चकार । पाप्रच्छिता । पाप्रच्छिष्यति । पाप्रच्छीतु-पाप्रष्ट-पाप्रष्टात् । पाप्रष्टाम् । पाप्रच्छतु । हेर्द्धि. । अपित्त्वेन डित्त्वात् झलादित्वाच्च छस्य श । तस्य 'व्रश्च' इति ष. । ष्टुत्वेन धस्य ढः । षस्य जश्त्वेन ड. । पाप्रढ्डि । पाप्रच्छानि ।