पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६२
[यङ्लुक्
सिद्धान्तकौमुदीसहिता

अजर्घर्ट् । गृह्णातेस्तु जाग्रहीति-जाग्राढि । तसादौ ङिन्निमित्तं सम्प्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्न रुगादयः । जागृढः । जागृहति । जार्ग्रहीषि-जाघ्रक्षि । लुटि । जाग्रहिता । 'ग्रहोऽलिटि'-(सू २५६२) इति दीर्घस्तु न । तत्र 'एकाचः' इत्यनुवृत्तेः । माधवस्तु दीर्घमाह । तद्भाष्यविरुद्धम् । जर्गृधीति--


जरिगृह्व-जरीगृह्वः । जर्गृह्म-जरिगृह्म.-जरीगृह्मः । जर्गर्हाञ्चकार-जरिगर्हाञ्चकार-जरीगर्हाञ्चकार । जर्गर्हिता-जरिगर्हिता-जरीगर्हिता । जर्गर्हिष्यति-जरिगर्हिष्यति-जरीगर्हिष्यति । जर्गृहीतु-जरिगृहीतु-जरीगृहीतु-जर्गर्ढु-जरिगर्ढु-जरीगर्ढु-जर्गृढात्-जरिगृढात्–जरीगृढात् । जर्गृढाम्-जरिगृढाम्-जरीगृढाम् । जर्गृहतु-जरिगृहतु-जरीगृहतु । जर्गृढि-जरिगृढि-जरीगृढि । जर्गृहाणि-जरिगृहाणि-जरीगृहाणि । लडि अजर्गृहीत्-अजरिगृहीत्-अजरीगृहीत् । ईडभावे तु अजर्गर्ह् त् इति स्थिते हल्ड्यादिना तलोपे हस्य ढत्वे गस्य भष् घकार । अजर्घर्ट्-अजरिघर्ट्-अजरीघर्ट् । एकाज्ग्रहणे सत्यपीह यङ्लुकि भष् । 'गुणो यङ्लुको' इत्यनेन 'श्तिपा शपा' इति निषेधस्यानित्यत्वज्ञापनादित्याहुः । अजर्गृढाम् ३ । अजर्गृहुः ३ । अजर्गृही ३ -अजर्घर्ट् ३ । अजर्गृढम् ३ । अजर्गृढ ३ । अजर्गृहम् ३ । अजर्गृह्व ३ । अजर्गृह्म ३ । जर्गृह्यात् ३ । लुडि 'अस्तिसिचः' इति नित्यमीट् । अजर्गहीत् ३ । अजर्गर्हिष्यत् ३ । गृह्णातेस्त्विति ॥ 'ग्रह उपादाने' इत्यस्मादित्यर्थः । अदुपधोऽयम् । ईटि आह । जाग्रहीतीति ॥ यङो लुका लुप्तत्वात् तिपः पित्वाच्च 'ग्रहिज्या' इति सम्प्रसारणन्नेति भावः । ईडभावे त्वाह । जाग्राढीति ॥ जाग्रह् ति इति स्थिते ढत्वधत्वष्टुत्वढलोपदीर्घा । जाग्रह् तस् इति स्थिते आह । तसादाविति ॥ ननु कृते सम्प्रसारणे ॠदुपधत्वात् रुगादीनाशङ्क्य आह । तस्येति ॥ सम्प्रसारणस्येत्यर्थः । जागृढः इति ॥ ढत्वधत्वष्टुत्वढलोपाः । 'ढ्रलोपे' इति दीर्घस्तु न । ॠकारस्यानण्त्वात् । जागृहति । सिपः पित्त्वान्न सम्प्रसारणमिति मत्वा आह । जाग्रहीषि-जाघ्रक्षीति ॥ ईडभावे हस्य ढः तस्य कः सस्य षः । जागृढः । जागृढ । जाग्रहीमि-जाग्रह्मि । जागृह्वः । जागृह्मः । इत्यनुवृत्तेरिति ॥ 'एकाचो द्वे' इति सूत्रे हरदत्तेन तथोक्तत्वादिति भावः । माधवस्त्विति ॥ एकाज्ग्रहणन्नानुवर्तत इति तदाशयः । भाष्यविरुद्धमिति ॥ 'एकाचो द्वे प्रथमस्य' इति सूत्रभाष्ये 'ग्रह उपादाने' इत्यस्माद्यडि सम्प्रसारणे अभ्यासस्य रीकि यङन्तात् जरीगृहिता । जरीगृहितम् । जरीगृहितव्यमित्यत्र इटो दीर्घाभाव सिद्धवत्कृत्य तत्र दीर्घमाशङ्क्य ग्रहोऽङ्गात्परस्य इटो दीर्घो विधीयते । जरीगृह् इत्यङ्ग तच्च न ग्रहधातुरिति निरूप्याङ्गविशेषणसामर्थ्यादेव 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्' इति नात्र प्रवर्तत इति समाहितम् । यङन्ते उक्तो न्यायो यङ्लुगन्तेऽपि जाग्रहितेत्यादौ समानः इत्यादि प्रौढमनोरमाया ज्ञेयम् । नच हरदत्तमते एकाज्ग्रहणानुवृत्त्यैवात्र दीर्घनिवारणे सति भाष्योक्तमिदं समाधानन्नादरणीयमिति वाच्यम् । उपायस्य उपायान्तरादूषकत्वादिति अलम् । जाग्रहिष्यति । जाग्रहीतु-जाग्राढु-जाग्राढात् । जागृढाम् । जागृहतु । हौ जागृढि । जाग्रहाणि । लडि अजाग्रहीत्-अजाघ्राट् । अजगृढाम् । अजागृढम् । अजागृढ । अजाग्रहम् । अजागृह्व । अजागृह्म । जागृह्यात् । लुडि अजाग्रहीत् 'ह्म्यन्त' इति न