पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५९
बालमनोरमा ।

पीति-सास्वप्ति । सास्वप्तः । सास्वपति । असास्वपीत्-असास्वप् । सास्वप्यात् । आशिषि तु 'वचिस्वपि—' (सू २४०९) इत्युत्त्वम् । सासुप्यात् । असास्वापीत्-असास्वपीत् ।

२६५२ । रुग्रिकौ च लुकि । (७-४-९१)

ऋदुपधस्य धातोरभ्यासस्य 'रुक्' 'रिक्' रीक्' एते आगमाः स्युर्यङ्लुकि ।

२६५३ । ॠतश्च । (७-४-९२)

ऋदन्तधातोरपि तथा । वर्वृतीति-वरिवृतीति-वरीवृतीति । वर्वर्ति-वरिवर्ति-वरीवर्ति। वर्वृत:-वरिवृत:-वरीवृतः । वर्वृतति-वरिवृतति-वरीवृतति । वर्वर्तामास-वरिवर्तामास-वरीवर्तामास । वर्वर्तिता-वरिवर्तिता-वरीवर्तिता । गणनिर्दिष्टत्वात् 'न वृद्भ्यश्चतुर्भ्यः' (सू २६४८) इति न । वर्वर्तिष्यति--वरिवर्तिष्यति-वरीवर्तिष्यति । अवर्वृतीत्-अवरिवृतीत्-अवरीवृतीत् । अवर्वर्त्-अवरिवर्त्-अवरीवर्त् । सिपि 'दश्च' (सू २४६८) इति रुत्वपक्षे 'रो रि' (१७३) अवर्वाः-अवरिवाः-अवरीवाः । गणनिर्दिष्टत्वादङ् न । अवर्वतीत्-अवरिवर्तीत् ।


इटमाशङ्क्य आह । रुदादिभ्यः इति ॥ असास्वप् इति ॥ लडस्तिपि ईडभावे हल्ड्यादिलोपः । असास्वापीत् इति ॥ 'अतो हलादेः' इति वृद्धिविकल्पः । 'अस्तिसिच' इति नित्यमीट् । रुग्रिकौ च लुकि ॥ 'ॠदुपधस्य च' इत्यतः ॠदुपधस्येत्यनुवर्तते । रिगपि इह चकारात् समुच्चीयते । 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते । 'गुणो यङ्लुकोः' इत्यतः यङ्लुक्ग्रहणञ्च । तदाह । ऋदुपधस्येत्यादिना ॥ रुकि उकार उच्चारणार्थः । रिकि तु इकारः श्रूयत एव । एवं रीकि ईकारश्च । व्याख्यानात् । ऋतश्च ॥ तथेति ॥ अभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युः यङ्लुकीत्यर्थः । 'वृतु वर्तने' अस्माद्यङ्लुगन्तात् ववृत् इत्यस्माल्लटस्तिपि ईट्पक्षे अभ्यासस्य क्रमेण रुक रिक रीकञ्चोदाहरति । वर्वृतीति-वरिवृतीति-वरीवृतीति इति ॥ ईट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति निषेधान्न लघूपधगुण. । ईडभावेऽपि रुगाद्यागमत्रयमुदाहरति । वर्वर्तीत्यादि ॥ इति नेति ॥ इण्निषेधो नेत्यर्थः । लोटि वर्वृतीतु-वर्वर्त्तु-वर्वृत्तात् । वर्वृत्ताम् । वर्वृततु । वृर्वृद्धि । वर्वर्तानि । लडस्तिपि ईटि आह । अवर्वृतीदिति ॥ ईडभावे त्वाह । अवर्वर्त् इति ॥ हल्ड्यादिना तिपो लोपः । 'रात्सस्य' इति नियमान्न संयोगान्तलोपः । अवर्वाः इति ॥ लडस्तिपि अवर्वर्त् सि इति स्थिते 'दश्च' इति दकारस्य रुत्वे 'रो रि' इति पूर्वरेफस्य लोपे ढ्रलोपे इति दीर्घे हल्ड्यादिना सिपो लोपे रेफस्य विसर्ग इति भावः । अङ् नेति ॥ 'पुषादिद्युतादि' इत्यनेनेति शेषः । 'अस्तिसिचः' इति नित्यमीट् । अथ 'डु कृञ् करणे' इति धातोरुदाहरति ।