पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५७
बालमनोरमा ।

'यमहनः' (सू २६९५) इत्यात्मनेपदम् । आजङ्घते इत्यादि । 'उत्परस्य--' (सू २६३७) इति तपरत्वान्न गुणः । 'हलि च' (सू ३५४) इति दीर्घस्तु स्यादेव । तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् । चञ्चुरीति-चञ्चूर्ति । चञ्चूर्तः । चञ्चुरति । अचञ्चुरीत्-अचञ्चूः । चङ्खनीति-चङ्खन्ति । 'जनसन--' (सू २५०४) इत्यात्त्वम् । चङ्खातः । 'गमहन--' (सू २६६३) इत्युपधालोपः | चङ्ख्नति । चङ्खाहि । चङ्खनानि । अचङ्खनीत्-अचङ्खन् । अचङ्ख्नुः । 'ये विभाषा' (सू १३१९) । चङ्खायात्-चङ्खन्यात् । अचङ्खनीत्-अचङ्खानीत् । 'उतो वृद्धिः--' (सू २४४३) इत्यत्र 'नाभ्यस्तस्य' इत्यनुवृत्तेरुतो वृद्धिर्न । योयोति-योयवीति । अयोयवीत्--


मित्यर्थः । नन्वेवमपि न अभ्यास अनभ्यास. इति विग्रहे द्वित्वन्दुर्निवारमेव । वधादेशस्य स्थानिवत्त्वेन धातो साभ्यासत्वेऽप्यभ्यासानात्मकत्वादित्यत आह । बहुव्रीहिबलादिति ॥ न विद्यते अभ्यासो यस्य धातोरिति बहुव्रीहिमाश्रित्य अनभ्यासस्येत्येतद्धातोः सामानाधिकरण्येन विशेषणमित्यर्थ । प्रकृते च वधादेशस्य धातो. स्थानिवत्त्वेन साभ्यासत्वादभ्यासहीनत्वाभावान्न द्वित्वमिति भाव । आङ्पूर्वात्त्विति ॥ यङ्लुगन्ताद्धनधातोरिति शेषः । 'आङो यमहनः' इत्यत्र हन्ग्रहणेन यङ्लुगन्तस्यापि ग्रहणम् । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणादिति भावः । उत्परस्येति ॥ 'चर गतौ भक्षणे च' अस्माद्यङ्लुकि लटस्तिपि ईडभावे द्वित्वे 'चरफलोश्च' इत्यभ्यासस्य नुक् । 'उत्परस्यातः' इत्युत्तरखण्डे अकारस्य उत्त्व 'हलि च' इति दीर्घ । चञ्चूर्तीति रूपम् । तिपमाश्रित्य उकारस्य लघूपधगुणस्तु न । उदिति तपरकरणसामर्थ्यात् । अन्यथा उरित्युक्तेऽपि 'भाव्यमानोऽण् सवर्णान् न गृह्णाति' इत्येव दीर्घादिव्यावृत्तेरित्यर्थ. । ननु उदिति तपरकरणाद्यथा गुणो निवर्तते तथा 'हलि च' इति दीर्घोऽपि निवर्तेत इत्यत आह । हलि चेति दीर्घस्तु स्यादेवेति ॥ कुत इत्यत आह । तस्येति ॥ 'हलि च' इति दीर्घशास्त्रस्य त्रैपादिकत्वेन 'उत्परस्यात.' इति शास्त्रम्प्रत्यसिद्धतया तपरकरणेन तन्निवृत्तेरसम्भवादित्यर्थ । वस्तुतस्तु गुणस्यापि बहिरङ्गतया असिद्धत्वात्तपरत्वनिवर्त्यत्वन्न भवति । अतएव विप्रतिषेधसूत्रे भाष्ये 'उदोष्ठ्य' इत्युत्त्वे पोपूर्यते इत्यत्राभ्यासगुणो दृश्यमान. उपपद्यते इति शब्देन्दुशेखरे प्रपञ्चितम् । अचञ्चूरिति ॥ लडस्तिपि ईडभावे हल्ड्यादिना तलोपे प्रत्ययलक्षणेन 'हलि च' इति वा पदान्तत्वात् 'र्वोरुपधाया' इति वा दीर्घः । 'खनु अवदारणे' अस्माद्यङ्लुकि उदाहरति । चङ्खनीतीति ॥ चङ्खाहीति ॥ हेरपित्त्वेन डित्त्वात् 'जनसन' इत्यात्त्वम् । अचङ्खनीदिति ॥ 'अस्तिसिच.' इति नित्यमीट् । 'अतो हलादेः' इति वृद्धिविकल्प .। युधातोः योयोतीत्यत्र 'उतो वृद्धि.' इति वृद्धिमाशङ्क्य आह । उतो वृद्धिरित्यत्रेति ॥ आशिषि दीर्घः इति ॥ 'अकृत्सार्वधातुकयोः' इत्यनेनेति भावः । अयोयावीदिति ॥ ईटि सिचि वृद्धिः । नुधातोरपि युधातुवद्रूपाणीति मत्वा आह ।