पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५५
बालमनोरमा ।

सिप्पक्षे । अचोकूः । अचोखूः । अजोगू: । वनीवञ्चीति-वनीवङ्क्ति । वनीवक्त:। वनीवचति । अवनीवञ्चीत्-अवनीवन् । जङ्गमीति-जङ्गन्ति । 'अनुदात्तोपदेश--' (सू २४२८) । इत्यनुनासिकलोपः । जङ्गतः । जङ्ग्मति । 'म्वोश्च' (सू २६०९) । जङ्गन्मि । जङ्गन्व: । एकाज्ग्रहणेनोक्तत्वान्नेण्निषेधः । जङ्गमिता । अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लक् । जङ्गहि । 'मो नो धातोः' (सू ३४१) । अजङ्गन् । अनुबन्धनिर्देशान्न च्लेरङ् । 'ह्म्यन्त--'


द्वित्वादि । ईडभावे 'उपधायाञ्च' इति दीर्घः । अचोकूर्त् इति ॥ लडस्तिपि अचोकूर्द् त् इति स्थिते हल्ड्यादिलोपे 'रात्सस्य' इति नियमान्न सयोगान्तलोप इति भावः । सिप्पक्षे इति ॥ लडस्सिपि ईडभावे अचोकूर्द् स् इति स्थिते 'दश्च' इति रुत्वपक्षे हल्ड्यादिना सलोपे 'रो रि' इति प्रथमरेफलोपे दीर्घे दकारस्थानिकरेफस्य विसर्गे अचोकूरिति रूपमित्यर्थः । अचोखूरिति ॥ खुर्दधातोर्यङ्लुगन्तात् लडस्सिपि कुर्दवद्रूपम् । अजोगूरिति ॥ गुर्दधातोर्यड्लुगन्तात् सिपि रूपम् । वनीवञ्चीतीति ॥ 'वञ्चु गतौ' अस्मात् 'नित्य कौटिल्ये गतौ' इति यडन्तस्य लुक् । द्वित्वादि । 'नीग्वञ्चु' इत्यादिना अभ्यासस्य नीगागमः । यङो लुका लुप्तत्वान्न तदाश्रितो नलोपः । तिपः पित्त्वेन अडित्त्वान्न तदाश्रितोऽपि नलोप . । ईकारोच्चारणसामर्थ्यान्नीको न गुण .। अन्यथा निकमेव विदध्यात् । नच 'नीग्वञ्चु' इत्यनुबन्धनिर्देशाद्यड्लुकि नीक् दुर्लभ इति शङ्क्यम् । तत्र यड्लुको इत्यनुवृत्तिसामर्थ्येन अदोषादिति भाव.। वनीवङ्क्तीति ॥ ईडभावे चस्य कुत्वेन कः । नकारस्थानिकानुस्वारस्य परसवर्णो ङकार इति भाव. । वनीवक्तः इति ॥ तसो डित्त्वादिह स्यादेव 'अनिदिताम्' इति नलोपः । लोटि वनीवञ्चीतु-वनीवङ्क्तु-वनीवक्तात् । वनीवक्ताम् । वनीवचतु । हेर्धिः । अपित्त्वेन डित्त्वान्नलोप. । अत एव ईडपि न । वनीवग्धि । वनीवञ्चानि । आटः पित्त्वादडित्वान्नलोपो न । लडि तिपि ईट्पक्षे आह । अवनीवञ्चीदिति ॥ ईडभावे त्वाह । अवनीवन् इति ॥ हल्ड्यादिना तलोपे चकारस्य सयोगान्तलोप. । जङ्गमीतीति ॥ गमेर्यड्लुगन्ताल्लटस्तिपि ईट् । 'नुगतोऽनुनासिकान्तस्य' इति नुक् । 'नश्च' इत्यनुस्वारः परसवर्णश्चेति भावः । तसि आह । अनुदात्तेति ॥ जङ्ग्मतीति ॥ 'गमहन' इत्युपधालोप इति भाव । ननु गमेरनिट्त्वात् प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणाज्जङ्गमितेत्यत्र कथमिडित्यत आह । एकाज्ग्रहणेनेति ॥ ननु जङ्गहीत्यत्र अनुनासिकलोपे कृते 'अतो हेः' इति लुक् स्यादित्यत आह । अनुनासिकलोपस्येति ॥ लडस्तिपि अजङ्गमीदिति सिद्धवत्कृत्य ईडभावे आह । मो नः इति ॥ अजङ्गम् त् इति स्थिते हल्ड्यादिना तलोपे 'मो नो धातो' इति मस्य न इत्यर्थः । तदाह । अजङ्गन्निति ॥ अजङ्गताम् । अजड्ग्मुः । अजङ्गन् । अजङ्गतम् । अजङ्गत । अजङ्गमम् । अजङ्गन्व । अजङ्गन्म । लुङि अजङ्गमीदित्यत्र 'पुषादिद्युतादिलृदित' इत्यडमाशङ्क्य आह । अनुबन्धेति ॥ हन्तेर्यड्लुक् हिसार्थे क्रियासमभिहारे । गत्यर्थत्वे तु कौटिल्ये यडिति बोध्द्यम् । हन्तेरित्यनुवर्त्येति ॥ तथाच