पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
[यङ्लुक्
सिद्धान्तकौमुदीसहिता

अदाधत् । अदादधुः । अदाधः-अदाधत् । लुङि । अदादाधीत्-अदादधीत् । चोस्कुन्दीति-चोस्कुन्ति । अचोस्कुन् । अचोस्कुन्ताम् । अचोस्कुन्दुः । मोमुदीति-मोमोत्ति । मोमोदाञ्चकार । मोमोदिता । अमोमुदीत्-अमोमोत् । अमोमुत्ताम् । अमोमुदुः । अमोमुदी:-अमोमो:-अमोमोत् । लुङि गुणः । अमोमोदीत् । चोकूर्ति-चोकूर्दीति । लङ् । तिप् । अचोकूर्त्-अचोकूर्दीत् ।


त्तीति ॥ नानाथ् ति इति स्थिते 'खरि च' इति थस्य चर्त्वम् । 'झषस्तथोः' इति 'एकाचो बशो भष्' इति च न । अझषन्तत्वात् । नानात्तः । नानाथति । नानाथीषि-नानात्सि । नानात्थः । नानात्थ । नानाथीमि-नानाथ्मि । नानाथ्वः । नानाथ्मः । लोटि नानाथीतु-नानात्तु । हेर्धि । थस्य जश्त्वेन दः । नानाद्धि । नानाथानि । नानाथाव । नानाथाम । लडि अनानाथीत्-अनानात् । अनानात्ताम् । अनानाथुः, इत्यादि । लुडि 'अस्तिसिच' इति नित्यमीट् । अनानाथीत् । अनानाथिष्टाम्, इत्यादि । दधेति ॥ उदाहरणसूचनमिदम् । दधधातोर्लटस्तिपि ईट्पक्षे दादधीतीति सिद्धवत्कृत्य ईडभावपक्षे आह । दादद्धीति ॥ दादध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य धः । दादधीषीति सिद्धवत्कृत्य आह । दाधत्सीति ॥ 'एकाचो बशः' इति दस्य भष् । धस्य 'खरि च' इति चर्त्वमिति भावः । दादत्थः । दादत्थ । दादध्मि, इत्यादि । लोटि दादधीतु-दादध्दु । दादाद्धि । दादधानि । लडस्तिपि ईटि अदादधीत् इति सिद्धवत्कृत्य ईडभावे आह । अदाधत् इति ॥ अदादध् त् इति स्थिते हल्ड्यादिलोपे भष्भावे धस्य 'वावसाने' इति चर्त्वविकल्प इति भावः । सिपि ईटि अदादधीरिति सिद्धवत्कृत्य ईडभावे आह । अदाधः इति ॥ अदादध् स् इति स्थिते जश्त्वे 'दश्च' इति दस्य रुत्वे हल्ड्यादिना सलोपे रुत्वजश्त्वयोरसिद्धत्वेन झषन्तत्वात् दस्य भषिति भावः । अदाधदिति दत्वपक्षे रूपम् । 'अस्तिसिचः' इति नित्यमीडिति मत्वा आह । अदादधीदिति ॥ 'अतो हलादेः' इति वृद्धिविकल्पः । अदादधिष्टाम्, इत्यादि 'स्कुदि आप्रवणे' इदित्त्वान्नुम् । अस्माद्यड्लुकि उदाहरति । चोस्कुन्दीतीति ॥ ईटि रूपम् । तदभावे त्वाह । चोस्कुन्तीति ॥ 'झरो झरि सवर्णे' इति तकारस्य लोपविकल्पः । इह यडो लुप्तत्वादिदित्वाच्च यडन्तिडञ्चाश्रित्य नलोपो न । लडि ईट्पक्षे अचोस्कुन्दीदिति सिद्धवत्कृत्य ईडभावे आह । अचोस्कुन्निति ॥ अचोस्कुन् द् त् इति स्थिते हल्ड्यादिना तकारलोपे दकारस्य सयोगान्तलोपः । लुडि तु 'अस्तिसिच' इति नित्यमीट् । अचोस्कुन्दीत् । अचोस्कुन्दिष्टाम्, इत्यादि । मोमुदीतीति ॥ 'मुद हर्षे' ईटि 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति लघूपधगुणो न । मोमोत्तीति ॥ ईडभावे अच्परकत्वाभावात् 'नाभ्यस्तस्याचि' इति लघूपधगुणनिषेधो न । मोमोदितेति ॥ 'न धातुलोप आर्धधातुके' इति गुणनिषेधस्तु न । धात्वशलोपनिमित्ते आर्धधातुके परे एव तन्निषेधस्य प्रवृत्तेः । इह च यड्लुकः अनैमित्तिकस्य उक्तत्वात् । लुङि गुणः इति ॥ सिज्निमित्तक इति शेषः । अतो 'नाभ्यस्तस्य' इति गुणनिषेधो न शङ्क्यः । चोकूर्तीति ॥ 'कुर्द क्रीडायाम्' यड्लुक्