पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५३
बालमनोरमा ।

पास्पर्त्सि । 'हुझल्भ्यो हेर्धिः' (सू २४२५) । पास्पर्धि । लङ् । अपास्पर्त्-अपास्पर्द् । सिपि 'दश्च' (सू २४६८) इति रुत्वपक्षे 'रो रि' (सू २७३) अपास्पाः । जागाद्धि । जाघात्सि । अजाघात् । सिपि रुत्वपक्षे । अजाघा: । 'नाथृ' । नानात्ति । नानात्तः । 'दध' । दादद्धि । दादद्धः । दाधत्सि ।


द्वित्वे 'शर्पूर्वा खय.' इति पकारशेषे 'दीर्घोऽकितः' इति दीर्घे पास्पर्ध् इत्यस्माल्लटस्तिपि शपि शपो लुकि 'यडो वा' इति ईडागमे रूपम् । ईडभावे त्वाह । पास्पर्द्धीति ॥ पास्पर्ध् ति इति स्थिते 'झषस्तथोर्धोऽध ' इति तकारस्य धकारः । 'झलाञ्जश् झशि' इति पूर्वधकारस्य द इति भावः । मिब्वस्मस्सु पास्पर्धीमि-पास्पर्ध्मि । पास्पर्ध्वः । पास्पर्ध्मः । पास्पर्धाञ्चकार । पास्पर्धिता । पास्पर्धिष्यति । पास्पर्धीतु-पास्पर्ध्दु-पास्पर्धात् । पास्पर्धतु । हेरपित्त्वादीडभाव सिद्धवत्कृत्य आह । हुझल्भ्यः इति ॥ पास्पर्धीति ॥ हेर्धिभावे 'झरो झरि' इति वा धलोपः । पास्पर्धात् । पास्पर्धम् । पास्पर्धानि । पास्पर्धाव । पास्पर्धाम । लडि तिपि उदाहरणसूचनम् । ईटि अपास्पर्धीत् इति सिद्धवत्कृत्य ईडभावे आह । अपास्पर्त् इति ॥ अपास्पर्ध् त् इति स्थिते हल्ड्यादिना तकारलोपे 'वाऽवसाने' इति चर्त्वविकल्प इति भाव.। अपास्पर्धाम् । अपास्पर्धुः । सिपि तु अपास्पर्ध् स् इति स्थिते जश्त्वे 'दश्च' इति दकारस्य रुत्वपक्षे अपास्पर् र् स् इति स्थिते हल्ड्यादिना सकारलोपे 'रो रि' इति रेफलोपे 'ढ्रलोपे' इति दीर्घे विसर्गे अपास्पाः इति रूपम् । 'सिपि च' इति धस्य दत्वपक्षे तु अपास्पर्त् इति रूपमित्यर्थः । नच दीर्घे सिपि 'दश्च' इति रुत्वमसिद्धमिति शङ्क्यम् । 'ढ्रलोपे' इति सूत्रे ढग्रहणेन लण्सूत्रे जर्गृधेः अजर्घाः इति भाष्यप्रयोगेण च पूर्वत्रासिद्धमित्यस्याप्रवृत्तिबोधनात् । अपास्पर्धम् । अपास्पर्ध्व । अपास्पर्ध्म । लिडि पास्पर्ध्यात् । पास्पर्ध्याताम् । पास्पर्ध्यास्ताम् इत्यादि । लुडि अपास्पर्ध् स् इति स्थिते 'अस्तिसिच' इति नित्यमीट् । 'इट ईटि' इति सलोप. । अपास्पर्धीत् । अपास्पर्धिष्टाम् । अपास्पर्धिषुः । अपास्पर्धिष्यत् । गाधृधातोर्यड्लुगन्तात् लटस्तिपि ईट्पक्षे जागाधीति सिद्धवत्कृत्य ईडभावे आह । जागाद्धीति ॥ जागाध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य ध: । जागाद्धः । जागाधति । सिपि ईट्पक्षे जागाधीषीति सिद्धवत्कृत्य ईडभावपक्षे आह । जाघात्सीति ॥ जागाध् सि इति स्थिते 'एकाचो बशः' इति गस्य भष् धस्य चर्त्वमिति भावः । जागाद्धः । जागाद्ध । जागाध्मि । जागाध्वः । जागाध्मः । जागाधाञ्चकार । जागाधिता । जागाधिष्यति । जागाधीतु-जागाध्दु-जागाद्धात् । जागाद्धाम् । जागाधतु । जागाद्धि-जागाद्धात् । जागाद्धम् । जागाद्ध । जागाधानि । जागाधाव । जागाधाम । लडि अजागाधीत्-अजाघात् । अजागाद्धाम् । अजागाधुः । सिपि ईट्पक्षे अजागाधीरिति सिद्धवत्कृत्य ईडभावपक्षे आह । सिपीति ॥ अजागाध् स् इति स्थिते भष्भावे 'सिपि धातोरुर्वा' 'दश्च' इति दस्य रुत्वपक्षे हल्ड्यादिलोपे रेफस्य विसर्गे अजाघाः इति रूपमित्यर्थः । दत्वपक्षे तु अजाघाद् इति बोध्द्यम् । अजागाद्धाम्, इत्यादि । जागाध्यात् । लुडि 'अस्तिसिचः' इति नित्यमीट् । अजागाधीत् । अजागाधिष्टाम्, इत्यादि । नाथृ इति ॥ उदाहरणसूचनम् । वर्गद्वितीयान्तोऽयं धातुः न झषन्तः । तस्य ईट्पक्षे नानाथीति इति सिद्धवत्कृत्य ईडभावपक्षे आह । नाना-