पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५२
[यङ्लुक्
सिद्धान्तकौमुदीसहिता

सिद्धान्तात् । बोभवीति-बोभोति । बोभूतः । बोभुवति । बोभवांचकार । बोभविता । अबोभवीत्-अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयास्ताम् । 'गातिस्था—' (सू २२२३) इति सिचो लुक् । 'यङो वा' (सू २६५१) इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत् । अबोभूत् । अबोभूताम् । अभ्यस्ताश्रयो जुस् । नित्यत्वाद्वुक् । अबोभूवुः । अबोभविष्यदित्यादि । पास्पर्धीति-पास्पर्द्धि । पास्पर्द्धः । पास्पर्धति ।


द्विर्वचनम्’ इति सिद्धान्तितम् । तदधिकारस्थत्वात् 'सन्यडो.' इति द्विर्वचनमपि तथाविधमेव ततश्च भू इत्यस्यैव बोभू इति द्विः प्रयुज्यमानतया 'भूसुवो' इति भूग्रहणेन ग्रहणाद्यड्लुक्यपि निषेधसिद्धे. बोभूत्विति निपातन छन्दस्येव यड्लुकिगुणनिषेधो, नतु भाषायामिति नियमलाभाल्लोकेऽपि यड्लुक् सिद्ध इति भावः । बोभूतः इति ॥ अपित्त्वादीण्न । डित्त्वाच्च न गुण । बोभुवतीति ॥ 'अदभ्यस्तात्' इत्यत् । डित्त्वात् गुणाभावे उवडिति भावः । बोभवीषि-बोभोषि । बोभूथः । बोभूथ । बोभवीमि-बोभोमि । बोभूव । बोभूमः । बोभवाञ्चकारेति ॥ 'कास्यनेकाच्' इत्याम् । बोभविता । बोभविष्यति । बोभवीतु-बोभोतु-बोभूतात् । बोभूताम् । बोभुवतु । हेरपित्त्वादीण्न डित्त्वान्न गुण.। बोभूहि-बोभूतात् । बोभूतम् । बोभूत । आटः पित्त्वेन अडित्त्वात् गुण । बोभवानि । बोभवावः । बोभवामः । लड्याह । अबोभवीदित्यादि । अबोभवुरिति ॥ 'सिजभ्यस्त' इति जुसि गुणे अवादेशः । अबोभवीः-अबोभोः । अबोभूतम् । अबोभूत । अबोभवम् । अबोभूव । अबोभूम । बोभूयादिति ॥ विधिलिडि आशीर्लिङि च रूपम् । बोभूयातामिति विधिलिङस्तामि रूपम् । बोभूयुः । बोभूयाः । बोभूयातम् । बोभूयात । बोभूयाम् । बोभूयाव । बोभूयाम । बोभूयास्तामिति ॥ आशीर्लिङि तामि रूपम् । बोभूयास्त । बोभूयासम् । बोभूयास्व । बोभूयास्म । लुडस्तिपि सिचि कृते आह । गातिस्थेति ॥ ईट्पक्षे इति ॥ 'इतश्च' इति इकारलोपे कृते ईडागमे 'सार्वधातुकार्धधातुकयोः' इति गुण परमपि बाधित्वा नित्यत्वात् 'भुवो वुग्लुङ्लिटोः' इति वुगित्यर्थः । गुणे कृते अकृते च प्राप्तेः वुको नित्यत्व बोध्द्यम् । अबोभूवीदिति ॥ वुकि कृते सति तेन व्यवधानादूकरस्य न गुणः । ननु लुडो झेर्जुसि वुकि अबोभूवुरिति रूप वक्ष्यति । तदयुक्तम् । 'आत:' इति सूत्रे सिज्लुकि आदन्तादेव झेर्जुसिति नियमनादित्यत आह । अभ्यस्ताश्रयो जुसिति ॥ 'सिजभ्यस्त' इत्यनेन अभ्यस्तात्परत्वात् जुसित्यर्थः । 'सिजभ्यस्त' इति सूत्रे सिचः परत्वमाश्रित्य यो जुस् प्राप्तस्तस्यैवायन्नियमः, न त्वभ्यस्ताश्रयजुस इति भावः । अबोभू उस् इति स्थिते 'जुसि च' इति गुणमाशङ्क्य आह । नित्यत्वाद्वुगिति ॥ 'जुसि च' इति गुणापेक्षयेत्यर्थः । अबोभूवुरिति ॥ न चात्राभ्यस्ताश्रयजुस बाधित्वा परत्वात् 'अदभ्यस्तात्' इत्यदादेशः स्यादिति शङ्क्यम्। अभ्यस्ताश्रयजुस. अदादेशापवादत्वादिति भावः । अबोभूवीः-अबोभोः । अबोभूतम् । अबोभूवम् । अबोभूव । अबोभूम । इत्यादीति ॥ अबोभविष्यताम्, अबोभविष्यन्, इत्यादि व्यक्तम् । पास्पर्धीतीति ॥ स्पर्धधातो यङ्लुकि