पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३५१
बालमनोरमा ।

२६५१ । यङो वा ।(७-३-९४)

यङन्तात्परस्य हलादेः पितः सार्वधातुकस्येड्वा स्यात् । 'भूसुवो:--' (सू २२२४) इति गुणनिषेधो यङ्लुकि भाषायां न । '—बोभूतु तेतिक्ते' (सू ३५९६) इति छन्दसि निपातनात् । अतएव यङ्लुग्भाषायामपि सिद्धः । न च यङ्लुक्यप्राप्त एव गुणभावो निपात्यतामिति वाच्यम् । 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणात्' (प १०१) । 'द्विः प्रयोगो द्विर्वचनं षाष्ठम्' इति


यङ्लुगन्तमदादौ बोध्द्यमिति व्याख्यात प्राक् । अतो यङ्लुगन्ताच्छपो लुगित्यर्थ. । एवञ्च भूधातोर्यडो लुकि द्वित्वादौ बोभू इत्यस्माल्लटि तिपि शपो लुकि बोभू ति इति स्थिते । यङो वा ॥ 'उतो वृद्धिः' इत्यतो हलीति 'नाभ्यस्तस्याचि' इत्यत. पिति सार्वधातुके इति 'ब्रुव ईट्’ इत्यतः ईडिति चानुवर्तते । तदाह । यङन्तादित्यादिना ॥ टित्त्वात्तिप आद्यवयव ईट् । तथाच बोभू ई ति इति स्थिते ऊकारस्य गुणे अवादेशे बोभवीतीति रूप वक्ष्यति । 'भूसुवोस्तिडि' इति गुणनिषेधमाशङ्क्य आह । भूसुवोरिति ॥ निपातनादिति ॥ 'कृषेः छन्दसि' इत्यतः छन्दसीत्यनुवृत्तौ 'दाधर्ति दर्धर्ति दर्धर्षि बोभूतु तेतेक्ते' इत्यादि सूत्रे भूधातोर्यङ्लुगन्तस्य गुणाभावो निपात्यते । 'भूसुवोः' इत्येव तत्र गुणनिषेधे सिद्धे गुणाभावनिपातनन्नियमार्थम् । यङ्लुकि छन्दस्येवायम् 'भूसुवोः' इति गुणनिषेधो नान्यत्र इत्यतो लोकेऽपि यङ्लुगस्तीति विज्ञायते । एतेन 'यङोऽचि च' इति यङ्लुग्विधौ 'बहुळ छन्दसि' इति पूर्वसूत्राच्छन्दसीत्यनुवर्तयन्त पारस्ता । तदाह । अतएव यङ्लुक् भाषायामपि सिद्धः इति ॥ 'भूसुवोस्तिडि' इति सूत्रभाष्ये तु बोभूत्वित्येतन्नियमार्थम् । अत्रैव यङ्लुगन्तस्य गुणो न भवति, नान्यत्र । क्व मा भूत् बोभवीतीत्युक्तम् । अत्रैवेत्यस्य बोभूत्विति लोट्येवेत्यर्थः । यङ्लुगन्तस्येत्यस्य भूधातेरिति शेष. । बोभवीतीत्येवोदाहृतत्वादिति शब्देन्दुशेखरे प्रपञ्चितम् । वस्तुतस्तु भाष्ये यङ्लुडन्तस्येति सामान्याभिप्रायमेव । भूधातुमात्रसङ्कोचे मानाभावात् । बोभवीति इत्युदाहरणन्तु धात्वन्तराणामपि प्रदर्शनपरमिति मूलकृदाशय. । ननु भूधातोर्यड्लुकि बोभू इत्यस्य 'भूसुवोस्तिडि' इति गुणनिषेधप्रसक्तिर्नास्ति । द्वित्वे सति यड्लुगन्तस्य प्रकृत्यन्तरत्वेन भूरूपत्वाभावात् । ततश्च यङ्लुगन्तस्याप्राप्ते गुणाभावे तत्प्राप्त्यर्थमेव बोभूत्विति निपातनमिति युक्तम् । तथा च छन्दस्येव यङ्लुगन्तस्य गुणनिषेधः, न तु भाषायामिति नियमः कथं सिध्द्येदित्याशङ्क्य निराकरोति । नच यङ्लुकीति ॥ प्रकृतीति ॥ 'प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणम्' इति परिभाषया 'भूसुवो.' इत्यत्र भूग्रहणेन बोभू इति यङ्लुगन्तस्यापि ग्रहणादित्यर्थ । ननु 'प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्' इत्यत्र कि प्रमाणमित्याशङ्क्य न्यायसिद्धमिदमित्याह । द्विः प्रयोगः इति ॥ षष्ठाध्यायादौ 'एकाचो द्वे प्रथमस्य' इत्यत्र किमिद द्विर्वचन एकाचः प्रथमस्य एकस्य स्थाने द्वितयात्मक आदेशः स्थान्यपेक्षया अन्यो विधीयते, उत स्थानिन एकस्य सतः द्विरुच्चारण विधीयते, नतु तत्स्थानिनः अतिरिच्यते, इति संशय्य 'द्विः प्रयोगो