पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०
[यङ्लुक्
सिद्धान्तकौमुदीसहिता

परस्मैपदम् । 'अनुदात्तङितः-' (सू २१५७) इति तु न । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि 'प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्' । अत एव सुदृषत्प्रासाद इत्यत्र 'अत्वसन्तस्य–' (सू ४२५) इति दीर्घो न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योऽपि न । अनुदात्ताङितः–' (सू २१५७) इत्यनुबन्धनिर्देशात् । तत्र च 'श्तिपा शपा--' (प १३२) इति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किं तु शबेव । 'चर्करीतं च' इत्यदादौ पाठाच्छपो लुक् ।


यडन्तधातुस्तु न तथा आत्मनेपदनिमित्तः । डकारानुबन्धसत्वादित्यत आह । अनुदात्ताङित इति तु नेति ॥ कुत इत्यत आह । ङित्त्वस्येति ॥ तदेवोपपादयति । यत्र हीति ॥ यत्र प्रत्यये लुप्तेऽपि प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण तमाश्रित्य कार्यप्रवृत्तिरिष्यते तत्रैव प्रत्ययलक्षणम् । यथा राजेत्यत्र । तत्र हि लुप्त सुप्प्रत्यय सुबात्मकप्रत्ययमात्रवृत्तिधर्मपुरस्कारेणाश्रित्य सुबन्ततया पदत्वात् 'नलोपः' इति नकारलोपप्रवृति. । डित्त्वन्तु न प्रत्ययमात्रधर्म । 'ॠतेरीयड' इत्यादिप्रत्ययेष्वप्रत्ययेष्वपि चित्रडादिषु सत्वात् । ततश्च यडि लुप्ते सति प्रत्ययलक्षणेन तमाश्रित्य तद्वृत्तिडित्त्वप्रयुक्तङ्कार्यमात्मनेपदन्न शङ्कितु शक्यमिति भाव . । ननु यत्किञ्चिद्धर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणङ्कुतो नेत्यत आह । अत एवेति ॥ प्रत्ययमात्रवृत्तिधर्मपुरस्कारेण प्रत्ययाश्रयकार्ये प्रत्ययलक्षणाश्रयणादेवेत्यर्थः । दीर्घो नेति ॥ सु शोभना दृषदः यस्य सः सुदृषत्प्रासाद इत्यत्र समासावयवत्वाल्लुप्त जस प्रत्ययलक्षणेनाश्रित्य प्राप्तः असन्तत्वलक्षणो दीर्घो न भवति । उणादीनामव्युत्पत्तिपक्षे व्युत्पत्तिपक्षे च अस्त्वस्य वेधा इत्यादावप्रत्यये प्रत्यये च सत्त्वेन प्रत्ययमात्रवृत्तित्वाभावेन तत्पुरस्कारेण दीर्घे क्रियमाणे प्रत्ययलक्षणासम्भवादिति भावः । एतत्सर्व प्रत्ययलक्षणसूत्रभाष्यकैयटादिषु स्पष्टम् । नच सुदृषत्प्रासाद इत्यत्र जसो लुका लुप्तत्वात् 'न लुमता' इति निषेधादेव दीर्घो न भविष्यतीति वाच्यम् । दीर्घस्यासन्तकार्यत्वेन जसि परे अङ्गकार्यत्वाभावादित्यलम् । ननु उक्तरीत्या प्रत्ययलक्षणाभावात् लुप्तयडन्तात् डित्त्वप्रयुक्तमात्मनेपद मास्तु । ये तावत् स्पर्धादयः अनुदात्तेत: ये च शीडादयो डित. पठिताः तेभ्यः आत्मनेपद दुर्वारमित्यत आह । येऽपीति ॥ तेभ्योऽपि नेति ॥ तेभ्यो यड्लुकि नात्मनेपदमित्यर्थ. । कुत इत्यत आह । अनुदात्तङित इत्यनुबन्धनिर्देशादिति ॥ नन्वनुबन्धनिर्देशेऽपि यड्लुकि आत्मनेपद कुतो न स्यादित्यत आह । तत्र च श्तिपेति ॥ न चानुबन्धनिर्देशादेव डित्त्वप्रयुक्तमपि कार्यमात्मनेपद यड्लुकि न भविष्यति । अतः प्रत्ययासाधारणधर्माश्रयत्वे सत्येव प्रत्ययलक्षणमिति क्लेशानुभवो वृधेति वाच्यम् । यडो डकारस्य प्रत्ययानुबन्धत्वेन यडन्तस्य धातोरनुबन्धेनानिर्देशादित्यलम् । अत एवेति ॥ 'श्तिपा शपा' इति निषेधादेव यडलुकि श्यन्नादयो विकरणा नेत्यर्थः । 'श्तिपा शपा' इति निषेधमुपपादयति । गणेन निर्देशादिति ॥ 'दिवादिभ्यः श्यन्' 'रुधादिभ्यः श्नम्' इत्यादिगणनिर्देशादित्यर्थ । किंतु शबेवेति ॥ 'कर्तरि शप्' इत्यत्र 'श्तिपा शपा' इति निषेधाविषयत्वादिति भावः । चर्करीतमिति ॥