पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

॥ अथ तिङन्तयङ्लुक्प्रकरणम् ॥

२६५० । यङोऽचि च । (२-४-७४)

यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक्स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वात् द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । 'शेषात्कर्तरि–' (सू २१५९) इति


अथ यङ्लुक्प्रक्रिया निरूप्यन्ते । यङोऽचि च ॥ अचि इति प्रत्ययग्रहणम् । नतु प्रत्याहारः । यडा साहचर्यात् । 'ण्यक्षत्रियार्ष' इत्यत लुगित्यनुवर्तते । तदाह । यङोऽच् प्रत्यये लुगिति । चकारात्तं विनापीति ॥ अच्प्रत्ययाभावेऽपीत्यर्थ । बहुळमिति ॥ चकारात् 'बहुळञ्छन्दसि' इति पूर्वसूत्राद्बहुळग्रहणमप्यनुकृष्यते इति भाव । एवञ्च अच्प्रत्यये तदभावेऽपि यङो बहुळ लुगिति फलितम् । तेन लूजो यङन्तादचि यङो लुगभावपक्षे अतो लोपे लोलूय इति रूपम् । लुकि तु लोलुव इति रूप सिध्द्यति । तथा अच्प्रत्ययाभावेऽपि बोभूयते, बोभवीति, इत्यादौ यडो लुग्विकल्प. सिध्द्यतीति बोध्द्यम् । अनैमित्तिकोऽयमिति ॥ अच्प्रत्ययादन्यत्र बोभवीतीत्यादौ यङ्लुक् अनैमित्तिक । ततश्च परस्मादपि द्वित्वादिकार्यात्प्रागेव अन्तरङ्गत्वाद्यडो लुक् भवति ततो द्वित्वादीति वस्तुतः स्थितिकथनमिदम् । अच्प्रत्यये विधीयमानस्तु यङ्लुक् नैमिकत्वाद्बहिरङ्ग एव । ततश्च परत्वान्नित्यत्वाच्च आदौ द्वित्वे कृते यडो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुणः 'न धातुलोप आर्धधातुके' इति निषेधान्न भवति । अच्प्रत्ययस्य यड्लोपनिमित्तत्वादिति बोध्द्यम् । नन्वेव सति यड्लुकि 'सन्यडोः' इति द्वित्व न स्यात् । यडो लुका लुप्तत्वेन प्रत्ययलक्षणाभावादित्यत आह । ततः इति ॥ यडो लुगनन्तरमित्यर्थः । 'न लुमता' इत्यनेन हि लुमताशब्देन लुप्ते तन्निमित्तमङ्गकार्यन्निषिध्द्यते । द्वित्वादिकन्तु यडन्तस्य कार्यम् , नतु यड्निमित्तकम् । यडि परतस्तद्विध्द्यभावादिति भावः । द्वित्वमिति ॥ नच 'एकाचः' इति विधीयमान द्वित्वङ्कथमिह यङ्लुकि स्यात् । 'श्तिपा शपा' इति निषेधादिति वाच्यम् । 'गुणो यड्लुकोः' इत्याद्यभ्यासकार्यविधिबलेन द्वित्वनिषेधाभावज्ञापनादिति भावः । अभ्यासकार्यमिति ॥ गुणादीति भाव. । धातुत्वादिति ॥ यडो लुकि सत्यपि प्रत्ययलक्षणमाश्रित्य यडन्तत्वात् 'सनाद्यन्ताः' इति धातुत्वम् । नच 'न लुमता' इति निषेधः शङ्क्यः । धातुसज्ञायाः यडन्तधर्मत्वेन यडि परतोऽङ्गकार्यत्वाभावादिति भावः। यडो डित्त्वात्तदन्तादात्मनेपदमाशङ्क्य आह । शेषादिति ॥ ननु 'शेषात्कर्तरि' इत्यत्र आत्मनेपदनिमित्तहीनो धातुश्शेषः ।