पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
सिद्धान्तकौमुदीसहिता

२६४८ । ई घ्राध्मोः । (७-४-३१)

जेघ्नीयते । देध्मीयते ।

२६४९ । अयङ् यि क्ङिति । (७-४-२२)

शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । अभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ।

इति तिङन्तयङ्प्रकरणम् ।


नयोः' अस्माद्यङि प्रकृतेः कीभावे द्वित्वादि । ई घ्राध्मोः ॥ घ्रा ध्मा अनयोः द्वन्द्वात् पष्ठीद्विवचनम् । यङीति शेषः । 'यङि च' इत्यतस्तदनुवृत्ते.। जेघ्रीयते । देध्मीयते इति ॥ ईत्त्वे कृते द्वित्वादि । ह्रस्वस्य इकारस्य विधावपि 'अकृत्सार्वधातुकयोः' इति दीर्घसिद्धे दीर्घोच्चारणम् 'अस्य च्वौ' इत्युत्तरार्थम् । अयङ् यि क्ङिति ॥ यि इति सप्तमी । क् ड् एतौ इतौ यस्येति विग्रहः । शीङ इति ॥ 'शीङः सार्वधातुके गुणः' इत्यतस्तदनुवृत्तेरिति भावः । अयडि डकार इत् यकारादकार उच्चारणार्थः । डित्त्वादन्तादेशः । शाशय्यते इति ॥ शी य इति स्थिते ईकारस्य अय् ततो द्वित्वे अभ्यासदीर्घः । ढौकृधातोर्यडि विशेषमाह । अभ्यासस्य ह्रस्वः इति ॥ द्वित्वे अभ्यासह्रस्वे उकारे तस्य 'गुणो यङ्लुकोः' इति गुण इत्यर्थः । तोत्रौक्यते इति ॥ त्रौके. रूपम् ॥

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां यङन्तनिरूपणं समाप्तम्