पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३३९
बालमनोरमा ।

इति किम् । नुनावयिषति । 'अपरे' किम् । बुभूषति । 'स्रवति-' (२५७८) इतीत्त्वं वा । सिस्रावयिषति । सुस्रावयिषतीत्यादि । 'अपरे' इत्येव । शुश्रूषते ।

२६२७ । स्तौतिण्योरेव षण्यभ्यासात् । (८-३-६१ )

अभ्यासेण: परस्य स्तौतिण्यन्तयोरेव सस्य षः स्यात्षभते सनि नान्यत्र । तुष्टूषति । 'द्युतिस्वाप्योः-' (सू २३४४) इत्युत्त्वम् । सुष्वापयिषति । सिषाधयिषति । 'स्तौतिण्योः' किम् । सिसिक्षति । उपसर्गात्तु 'स्थादिष्वभ्यासेन च-' (सू २२७७) इति षत्वम् । परिषिषिक्षति । 'षणि' किम् ।


स्मारयति । स्रवतीतीत्त्वं वेति ॥ शुश्रूषते इति ॥ 'ज्ञाश्रुस्मृदृशा सन' इत्यात्मनेपदम् । स्तौतिण्योरेव ॥ षणीति कृतषत्वस्य सनो ग्रहणम् । 'अपदान्तस्य मूर्धन्य' इत्यधिकृतम् 'इण्कोः' इति च । तत्र कुग्रहणन्निवर्तते असम्भवात् । णिग्रहणेन तदन्तग्रहणम् । 'सहे साढः स' इत्यतः स इति षष्ठ्यन्तमनुवर्तते । तदाह । अभ्यासेणः इत्यादि । षभूते इति ॥ षकार प्राप्ते सनीत्यर्थः । नान्यत्रेति ॥ अभ्यासेण परस्य चेत्सस्य षत्व तर्हि स्तौतिण्यन्तयोरेवेत्यर्थः । नच 'आदेशप्रत्यययो.' इत्येव सिद्धे आरम्भसामर्थ्यादेव नियमलाभात् एवकारो व्यर्थ इति शङ्क्यम् । षण्येवेति नियमनिरसनार्थत्वात् । षण्येवेति नियमे सति तुष्टावेत्यत्र षत्वानापत्ते.। स्तौतेरुदाहरति । तुष्टूषतीति ॥ 'अज्झन' इति दीर्घः । ण्यन्तस्योदाहरिष्यन्नाह । द्युतीति ॥ उत्वमिति ॥ वकारस्य सम्प्रसारणमुकार इत्यर्थः । सुष्वापयिषतीति ॥ स्वपेर्णौ उपधावृद्धौ स्वापि इत्यस्मात् सनि इटि वकारस्य सम्प्रसारणे पूर्वरूपे सुप् इत्यस्य द्वित्वे णेर्गुणे अयादेशे सनः षत्वे अभ्यासेण परस्य षत्वमिति भावः । सिषाधयिषतीति ॥ अत्रापि ण्यन्तत्वादभ्यासेणः परस्य सस्य षत्वमिति भावः । सिसिक्षतीति ॥ सेक्तुमिच्छतीत्यर्थ । सिच्धातोः सन् 'हलन्ताच्च' इति कित्वान्न लघूपधगुणः । अभ्यासेणः परस्य सस्य चेत् षत्व तर्हि 'स्तौतिण्योः' एवेति नियमान्न ष इति भावः । ननु परिषिषिक्षतीत्यत्र अभ्यासेण. परस्य सस्य कथं षत्व 'स्तौतिण्योः' एवेति नियमात् 'स्थादिष्वभ्यासेन च' इति षत्वस्याप्यनेन नियमेन निवृत्तेरित्यत आह । उपसर्गत्त्विति ॥ 'स्तौतिण्योरेव' इति नियमेन मद्ध्येऽपवादन्यायबलात् 'आदेशप्रत्यययोः' इति षत्वमेव बाध्द्यत इति भावः । षणि किमिति ॥ कृतषत्वनिर्देशः किमर्थ इति प्रश्नः । तिष्ठासतीति ॥ 'धात्वादे.' इति षस्य सत्त्वे स्था इत्यस्य द्वित्वे अभ्यासह्रस्वे इत्त्वे 'आदेशप्रत्यययोः' इति षत्वम् । कृतषत्वे सन्येवाय नियमः । अत्र तु सनः षत्वाभावेन नियमाप्रवृत्तेः षत्व निर्बाधमिति भावः । सुषुप्सतीति ॥ स्वप्धातोः सनि 'रुदविदमुषग्रहिस्वपि' इति कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणे कृते द्वित्वम् । कित्त्वान्न लघूपधगुणः । इहापि 'स्तौतिण्योः' एवेति नियमो न भवति । सनष्षत्वाभावादिति भावः । ननु षणि इणः परस्य सस्य चेत् षत्व तर्हि 'स्तौतिण्योः' एवेत्येतावदेवास्तु । अभ्यासादिति किमर्थमित्यत आह ।