पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३३३
बालमनोरमा ।

२६१३) इत्यत्र हल्ग्रहणं जातिपरमित्युक्तम् । तेन सनः कित्त्वान्नलोपः । धिप्सति-धीप्सति-दिदम्भिषति । शिश्रीषति-शिश्रयिषति । 'उदोष्ठ्यपूर्वस्य' (सू २४९४) । सुस्वूर्षति-सिस्वरिपति । युयूषति-यियविषति । ऊर्णुनूषति ऊर्णुनुविषति-ऊर्णुनविषति । नच परत्वाद्गुणावादेशयोः सतोरभ्यासे उकारो न श्रूयेतेति वाच्यम् । 'द्विर्वचनेऽचि' (सू २२४३) इति सूत्रेण द्वित्वे कर्तव्ये स्थानिरूपातिदेशादादेशनिषेधाद्वा । नच सन्नन्तस्य द्वित्वं प्रति कार्यित्वान्निमित्तता कथमिति वाच्यम् । “कार्यमनुभवन्हि कार्यी निमित्ततया नाश्रीयते, न


तेनेति । धिप्सतीति ॥ 'सनीवन्त' इति इडभावे इत्त्वे रूपम् । धीप्सतीति ॥ इडभावे ईत्त्वे च रूपम् । दिदम्भिषतीति ॥ इट्पक्षे सनो झलादित्वाभावादकित्त्वान्नलोपो नेति भाव. । शिश्रीषतीति ॥ 'सनीवन्त' इति इडभावे अज्झनेति दीर्घः । सन कित्त्वान्न गुणः । इट्पक्षे आह । शिश्रयिषतीति ॥ अझलादित्वान्न कित्त्व नाप्यज्झनेति दीर्घः । स्वृधातोः सनि ॠकारस्य उत्त्वविधि स्मारयति । उदोष्ठ्येति । सुस्वूर्षतीति ॥ सनीवन्तेति इडभावे ॠकारस्य 'अज्झन' इति दीर्घे कृते उत्त्वे रपरत्वे 'उपधायाञ्च' इति दीर्घ इति भावः । सिस्वरिषतीति ॥ स्वृ इत्यस्य द्वित्वे उरदत्वे इत्वमिति भावः । युयूषतीति ॥ 'सनीवन्त' इति इडभावे 'अज्झन' इति दीर्घः । यियविषतीति ॥ इट्पक्षे 'द्विर्वचनेऽचि' इति गुणनिषेधात् यु इत्यस्य द्वित्वे 'ओः पुयण्जि' इतीत्त्वमिति भावः । ऊर्णुनूषतीति ॥ 'सनीवन्त' इति इडभावपक्षे 'न न्द्रा' इति रेफ वर्जयित्वा नुस् इत्यस्य द्वित्वे अज्झनेति दीर्घः । 'इको झल्' इति सन कित्त्वान्न गुणः । इट्पक्षे तु 'विभाषोर्णोः' इति सनः कित्त्वविकल्पं मत्वा आह । ऊर्णुनुविषति-ऊर्णुनविषतीति ॥ क्डित्त्वपक्षे गुणाभावान्नुशब्दस्य द्वित्वे उत्तरखण्डे उवड् । डित्वाभावपक्षे नु इत्यस्य द्वित्वे उत्तरखण्डस्य गुणावादेशाविति भावः । उभयत्राप्यभ्यासे उवर्णः श्रूयते । ननु किं डित्त्वाभावपक्षे ऊर्णु इस इति स्थिते द्वित्वात् प्रागेव परत्वात् गुणे अवादेशे च कृते नव्शब्दस्य अभ्यासस्यात इत्वे ऊर्णिनविषतीति अभ्यासे इकार एव श्रूयेत, नतु उकार इत्याशङ्क्य निराकरोति । द्विर्वचनेऽचीति ॥ अस्मिन् सूत्रे स्थानिवदित्यनुवर्त्य रूपातिदेश चाश्रित्य द्वित्वनिमित्ते अचि परे यः अजादेशः सः द्वित्वे कर्तव्ये स्थानिरूपम्प्रतिपद्यते इत्येकोऽर्थः । 'न पदान्त' इत्यतो नेत्यनुवर्त्य द्वित्वनिमित्ते अचि यो अजादेशः स न स्यात् द्वित्वे कर्तव्ये इत्यन्योऽर्थः । तत्र प्रथमव्याख्याने तु तस्यापि गुणस्य स्थानिभूतोकाररूपप्रतिपत्त्या नु इत्यस्य द्वित्वे अभ्यासे उकार एव श्रूयते । द्वितीयव्याख्यानेऽपि द्वित्वात् प्राक् गुणस्य निषिद्धतया नुशब्दस्यैव द्वित्वे अभ्यासे उकार एव श्रूयते इति भावः । ननु ऊर्णु इस इति सन्नन्तस्य द्वित्वरूपकार्यभाक्त्वेन तदन्तर्गतस्य इस इत्यस्यापि कार्यित्वान्न द्वित्वनिमित्तत्वम् । नहि कार्यी निमित्ततया आश्रीयते इत्युक्तेः । तथाच द्वित्वे कर्तव्ये द्वित्वनिमित्ताच्परकादेशस्य क्रियमाणो निषेधः कथमिह गुणस्य प्रसज्यते इत्याशङ्क्य निराकरोति । न च सन्नन्तस्येति ॥ कार्यमनुभवन्निति ॥ अत्र व्याख्यानमेव शरणम् ।