पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
[सन्
सिद्धान्तकौमुदीसहिता

२६१९ । आप्ज्ञप्यृधामीत् । (७-४-५५)

एषामच ईत्स्यात्सादौ सनि ।

२६२० । अत्र लोपोऽभ्यासस्य । (७-४-५८)

'सनि मीमा-' (सू २६२३) इत्यारभ्य यदुक्तं तत्राभ्यासस्य लोपः स्यात् । आप्तुमिच्छति ईप्सति । अर्धितुमिच्छति रपरत्वम् चर्त्वम् । ईर्त्सति-अर्दिधिषति । बिभ्राज्जिषति—बिभर्जिषति-बिभ्रक्षति-विभर्क्षति ।

२६२१ । दम्भ इच्च । (७-४-५६)

दम्भेरच इत्स्यादीच्च सादौ सनि, अभ्यासलोपः । 'हलन्ताच्च' (सू


न्नाह । आप्ज्ञप्यृधामीत् ॥ सादौ सनीति ॥ 'सनि मीमाघुरभ' इत्यतः सनीति अच इति चानुवर्तते । 'स स्यार्धधातुके' इत्यत. सीत्यनुवृत्तं सनो विशेषणम् । तदादिविधिरिति भावः । अत्र लोपोऽभ्यासस्य ॥ 'सनि मीमा' इति 'आज्ञप्यृधामीत्' इति ‘दम्भ इच्च' इति 'मुचोऽकर्मकस्य गुणो वा' इति पूर्वसूत्रचतुष्टयविहितकार्यमत्रेत्यनेन परामृश्यते । तदाह । सनि मीमेत्यारभ्येति ॥ सूत्रचतुष्टयकार्ये कृते सतीत्यर्थः । ईप्सतीति ॥ आप्धातोस्सनि आकारस्य ईत्त्वे 'अजादेर्द्वितीयस्य' इति प्स इत्यस्य द्वित्वे अभ्यासलोप इति भावः । रपरत्वमिति ॥ ॠधे. सनि इडभावे ॠकारस्य ईत्त्वे रपरत्वमित्यर्थः । चर्त्वमिति ॥ ईर्ध् स इति स्थिते धस्य चर्त्वे 'न न्द्राः' इति रेफं वर्जयित्वा 'अजादेर्द्वितीयस्य' इति त्स इत्यस्य द्वित्वे अभ्यासस्य लोप इति भावः । “पूर्वत्रासिद्धीयमद्वित्वे” इति वचनात् चर्त्वे कृते द्वित्वमिति बोध्द्यम् । इट्पक्षे आह । आर्दिधिषतीति ॥ सनः सादित्वाभावादित्त्वाभावे गुणे रपरत्वे अर् ध् इ स इति स्थिते धिस् इत्यस्य द्वित्वमिति भाव । भ्रस्ज्धातोः सनः इटि 'भ्रस्जो रोपधयोः' इति रमागमाभावे आह । बिभ्रज्जिषतीति ॥ सस्य श्चुत्वेन शः शस्य जश्त्वेन ज: डिदभावात् 'ग्रहिज्या' इति सम्प्रसारणन्न । बिभर्जिषतीति ॥ इटि रमागमपक्षे भ्रस्ज् इस इति स्थिते अकारादुपरि सकारात्प्राक् रेफागमे भकाराद्रेफस्य सकारस्य च निवृत्तौ भर्ज् इस इति स्थिते भर्ज् इत्यस्य द्वित्वे हलादिशेषे अभ्यासस्य इत्त्वे जश्त्वे सनः षत्वे च रूपम् । तदेवमिट्पक्षे रमागमतदभावाभ्यां रूपद्वयम् । बिभ्रक्षतीति ॥ इडभावे रमागमाभावे च रूपम् । जस्य कुत्व सस्य षः । बिभर्क्षतीति ॥ इडभावे रमागमे च रूपम् । तदेवमिडभावपक्षे रमागमतदभावाभ्यां द्वे रूपे । दम्भ इच्च ॥ 'सनि मीमा' इत्यतः सनीति अच इति चानुवर्तते । चकारात् 'आप्ज्ञप्यृधाम्' इति सूत्रादीदिति समुच्चीयते । ‘स सि’ इत्यतस्सीत्यनुवृत्त सनो विशेषण तदादिविधिः । तदाह । दम्भेरच इत्यादि ॥ अभ्यासलोपः इति ॥ 'अत्र लोप' इत्यनेनेति शेष . । दम्भ् स इति स्थिते इक्समीपादनुस्वारादव्यवहितपरत्वाभावेऽपि हलन्तादित्यस्य प्रवृत्तिमुपपादयति । हलन्ताच्चेत्यत्रेति ॥ हल्ग्रहण हल्त्वजात्याक्रान्तैकानेकव्यक्तिपरमिति प्रागुक्तमित्यर्थः । ततः किमित्यत आह ।