पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
[सन्
सिद्धान्तकौमुदीसहिता

'इण्वदिक:' (वा १५७७) । अधिजिगमिषति । कर्मणि तङ् । 'परस्मैपदेषु' इत्युक्तेर्नेट् । 'झलादौ सनि' इति दीर्घः । जिगांस्यते अधिजिगांस्यते । अजादेशस्येत्युक्तेर्गच्छतेर्न दीर्घः । जिगंस्यते । सञ्जिगंसते ।

२६१६ । इङश्च । (२-४-४८)

इङो गमिः स्यात्सनि । अधिजिगांसते ।

२६१७ । रलो व्युपधाद्धलादेः संश्च । (१-२-२६)

उश्च इश्च वी । ते उपधे यस्य तस्माद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः । 'द्युतिस्वाप्योः सम्प्रसारणम्' (२३४४) । दिद्युतिषते--दिद्योतिषते । रुरुचिषते-रुरोचिषते । लिलिखिषति-लिलेखिषति । 'रलः' किम् । दिदेविषति । ‘व्युपधात्’ किम् । विवर्तिषते । 'हलादेः' किम् । एषिषिषति ।


बोधयितुमिच्छतीत्यर्थः । अत्र बोधनार्थत्वादिणो न गमिः । इ स इति स्थिते 'अजादेर्द्वितीयस्य' इति सनो द्वित्वे अभ्यासेत्त्वम् । प्रतिना सवर्णदीर्घे सकारद्वयस्यापि षत्वमिति भावः । 'इक् स्मरणे' इत्यस्याह । इण्वदिकः इति ॥ वार्तिकेन इक्धातुरिण्वद्भवतीत्यर्थ । ततश्च 'सनि च' इति गमिरादेश इति भाव. । कर्मणि तङिति ॥ इण्धातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तडित्यर्थः । 'भावकर्मणोः' इत्यनेनेति भावः । परस्मैपदेष्विति ॥ 'गमेरिट् परस्मैपदेषु' इत्युक्तेस्तडि नेडित्यर्थः । झलादाविति ॥ 'अज्झन' इति झलादौ सनि विहितो दीर्घ इत्यर्थः । जिगांस्यते इति ॥ गन्तुमिष्यते इत्यर्थः । इणो रूपम् । अधिजिगांस्यते इति ॥ स्मर्तुमिष्यते इत्यर्थः । इको रूपम् । जिगंस्यते इति ॥ गम्लृधातो सन्नन्तात्कर्मणि तडि रूपम् । गमेरजादेशत्वाभावान्न दीर्घः । इङश्च ॥ गमिः स्यात् सनीति ॥ 'णौ गमिः' इत्यतः 'सनि च' इत्यतश्च तदनुवृत्तेरिति भावः । इडो डित्त्वात् 'पूर्ववत्सनः' इति तड् ।परस्मैपदेष्वित्युक्तेर्नेट् । 'अज्झन' इति दीर्घ इति भावः । रलो ॥ क्त्वासनाविति ॥ चकारेण 'पूडः क्त्वा च' इत्यतः क्त्वायाः अनुकर्षादिति भावः । सेटाविति ॥ 'न क्त्वा सेट्' इत्यतस्तदनुवृत्तेरिति भाव । वा किताविति ॥ 'नोपधात्थफान्ताद्वा' इत्यतः 'असंयोगाल्लिट् कित्' इत्यतश्च तदनुवृत्तेरिति भावः । दिद्युतिषते इति ॥ 'द्युत दीप्तौ' अनुदात्तेत् । सनि द्वित्वे कित्त्वात् 'द्युतिस्वाप्योः' इत्यभ्यासस्य सम्प्रसारणे पूर्वरूपे सनः कित्वान्न लघूपधगुण इति भावः । सनः कित्त्वाभावे आह । दिद्योतिषते इति ॥ 'पूर्ववत्सनः' इत्यात्मनेपदम् । एषिषिषतीति ॥ इष्धातोस्सन् इट् हलादित्वाभावेन कित्त्वाभावाद्गुणे एष् इस ति इति स्थिते 'अजादेर्द्वितीयस्य' इति षिस् इत्यस्य द्वित्वे हलादिशेषे सनः षत्वे रूपम् । नन्विह सत्यपि कित्त्वे नित्यत्वात् परमपि गुणम्बाधित्वा षिस् इत्यस्य द्वित्वे