पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
[सन्
सिद्धान्तकौमुदीसहिता

'कृ' 'गॄ' 'दृङ्' 'धृङ्' 'प्रच्छ्' एभ्य: सन इट् स्यात् । पिपृच्छिषति । चिकरिषति । जिगरिषति । जिगलिषति । अत्रेटो दीर्घो नेष्टः । दिदरिषते। दिधरिषते । कथम् 'उद्दिधीर्षुः' इति । भौवादिकयोर्धृङ्धृञोरिति गृहाण ।

२३१२ । इको झल् । (१-२-९)

इगन्ताज्झलादिः सन्कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावात् 'मीनातिमिनोति-' (सू २५०८) इत्यात्त्वं न । अत एव 'सनि मीमा–' (सू २६२३) इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ।

२६१३ । हलन्ताच्च । (१-२-१०)

इक्समीपाद्धलः परो झलादिः सन्कित्स्यात् । गुहू । जुघुक्षति ।


विक्षेपे, गॄ निगरणे, दृड् आदरणे, धृड् अवस्थाने, प्रच्छ ज्ञीप्सायाम्' इति स्थिताः । तदाह । कॄगॄ इत्यादिना ॥ सन इडिति ॥ 'स्मिपूड्रञ्ज्वशा सनि' इत्यतः 'इडत्त्यर्ति' इत्यतश्च तदनुवृत्तेरिति भावः । एषामनिट्त्वाद्वचनम् । पिपृच्छिषतीति ॥ सन. कित्त्वात् 'ग्रहिज्या' इति सम्प्रसारणम् । चिकरिषतीति ॥ कॄधातो सनि इटि रूपम् । जिगरिषतीति ॥ 'गॄ निगरणे' इत्यस्मात्सनि इटि रूपम् । जिगलिषतीति ॥ 'अचि विभाषा' इति लत्वविकल्प इति भावः । इट् सनि वेत्यस्यायमपवाद । चिकरिषति, जिगलिषति इत्यत्र वॄतो वा' इति दीर्घमाशङ्क्य आह । अत्रेटो दीर्घो नेष्टः इति ॥ वार्तिकमिदं वृत्तौ स्थितम् । भाष्ये तु न दृश्यते । दिदरिषते । दिधरिषते इति ॥ दृडो धृडश्च सनि इटि रूपम् । 'पूर्ववत्सनः' इत्यात्मनेपदम् । कथमिति ॥ उद्दिधीर्षुरिति कथमित्यन्वय. । किरादित्वेन इट्प्रसङ्गादिति भावः । भौवादिकयोरिति ॥ 'धृड् अवस्थाने, धृञ् धारणे' इत्यनयोर्भौवादिकयोस्सनि किरादित्वाभावादिडभावे ‘अज्झनगमां सनि’ इति दीर्घे 'ॠत इद्धातो.' इति इत्त्वे रपरत्वे 'हलि च' इति दीर्घे षत्वे उद्दिधीर्ष इत्यस्मात् 'सनाशसभिक्ष उः' इत्युप्रत्यये उद्दिधीर्षुरिति रूपमिति गृहाण जानीहीति शङ्ककम्प्रति उत्तरम् । इको झल् । इगन्तादिति ॥ सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति ॥ 'रुदविदमुषग्रहि' इत्यतः 'असयोगाल्लिट् कित्' इत्यतश्च तदनुवृत्तेरिति भावः । बुभूषतीति ॥ कित्वान्न गुणः । उकः परत्वान्नेट् । दिदीषते इति ॥ सन कित्त्वान्न गुण । दीडो डित्त्वात् 'पूर्ववत्सनः' इत्यात्मनेपदम् । एज्विषयत्वाभावादिति ॥ कित्त्वे गुणनिषेधादिति भावः । अत एवेति ॥ यद्येज्विषयादन्यत्राप्यात्व स्यात् तदा मीमेति पृथक् ग्रहणमनर्थक स्यात् । “गामादाग्रहणेष्वविशेषः” इत्युक्तेरिति भावः । हलन्ताच्च ॥ 'इको झल्' इति पूर्वसूत्रमनुवर्तते । 'रुदविदमुष' इत्यतस्सनिति 'असयोगाल्लिट्' इत्यतः किदिति च । हलति लुप्तपञ्चमीक पदम् । अन्तशब्दः समीपवाची । तदाह । इक्समीपादित्यादि ॥ जुघुक्षतीति ॥ सनः कित्त्वान्न गुणः । 'सनि ग्रहगुहोश्च'