पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३२७
बालमनोरमा ।

जिघत्सति । 'ईर्ष्यतेस्तृतीयस्य (वा ३४०३) इति यिसनोर्द्वित्वम् । ईर्ष्य्यिषति-ईर्ष्यिषिषति ।

२६०९ । रुदविदमुषग्रहिस्वपिप्रच्छः संश्च । (१-२-८)

एभ्यः सन् क्त्वा च कितौ स्तः । रुरुदिषति । विविदिषति । मुमुषिषति ।

२६१० । सनि ग्रहगुहोश्च । (७-२-१२)

ग्रहेर्गुहेरुगन्ताच्च सन इण्ण स्यात् । 'ग्रहिज्या–' (सू २४१२) इति सम्प्रसारणम् । सनः षत्वस्यासिद्धत्वाद्भष्भावः ।जिघृक्षति । सुषुप्सति ।

२६११ । किरश्च पञ्चभ्यः । (७-२-७५)


यिसनोर्द्वित्वमिति ॥ तृतीयस्य व्यञ्जनस्येति पक्षे ईर्ष्य् इस इत्यत्र यकारमात्रस्य द्वित्वे सन्नष्षत्वे सयुक्तद्वियकार रूपमिति भावः । तदाह । ईर्ष्य्यिषतीति ॥ तथाच सन्नन्ते ईकाररेफषकारयकारद्वित्वेकारषकाराः । तृतीयस्यैकाच इति पक्षे ईर्ष्य् इ स इत्यत्र स इत्यस्य द्वित्वे अभ्यासेत्त्वे सकारद्वयस्यापि षत्वे रूप मत्वा आह । ईर्ष्यिषिषतीति ॥ अत्र तु सन्नन्ते इकाररेफषकारयकारेकारषकारेकारषकाराकारा । रुदविद ॥ इका निर्देशात् सम्प्रसारणे गृहीति निर्देशः । स्वपीति इकारस्तु उच्चारणार्थ., न त्विका निर्देशः । सुपीति सम्प्रसारणप्रसङ्गात् । चकारात् 'मृडमृदगुध' इति पूर्वसूत्रस्थ क्त्वेति समुच्चीयते । तदाह । सन् क्त्वा चेति ॥ किताविति ॥ 'असयोगाल्लिट्' इत्यतस्तदनुवृत्तेरिति भावः । रुदसाहचर्याद्वेत्तेरेव ग्रहणमिति केचित् । अविशेषात्सर्वस्येत्यन्ये । 'हलन्ताच्च' इति सिद्धे रुदविदमुषाङ्ग्रहण 'रलो व्युपधात्' इति विकल्पबाधनार्थम् । ग्रहेस्तु क्त्वायां 'न क्त्वा सेट्' इति निषेधबाधनार्थम् । स्वपिप्रच्छयोस्तु क्त्वाया कित्त्वेऽपि सनः अप्राप्तकित्त्वविधानार्थम् । रुरुदिषतीत्यादौ सनः कित्त्वाल्लघूपधगुणाभाव. । सनि ग्रहगुहोश्च ॥ चकारात् 'श्र्युकः किति' इत्यतः उक इत्यनुकृष्यते, न तु श्रयतिः । तस्य 'सनीवन्तर्ध' इति विकल्पस्य वक्ष्यमाणत्वात् । ‘नेड्वशिकृति’ इत्यतः नेडिति चानुवर्तते । तदाह । ग्रहेरित्यादि ॥ ग्रहधातोर्नित्यमिटि प्राप्ते गुहेः ऊदित्त्वाद्विकल्पे प्राप्ते वचनम् । ग्रहिज्येति ॥ ग्रह् स इति स्थिते सन कित्त्वात् ‘ग्रहिज्या’ इति रेफस्य सम्प्रसारणम् ॠकार इत्यर्थः । ननु गृह् स इति स्थिते हस्य ढत्वे भष्भावापेक्षया परत्वात् कत्वे सस्य षत्वे च कृते झषन्तत्वाभावे कथ भष्भाव इत्यत आह । सनः षत्वस्येति ॥ कत्वस्यासिद्धत्वादित्येव सुवचम् । जिघृक्षतीति ॥ गृह् स इति स्थिते हकारादिणः परस्य सस्य षत्व परत्वात् प्राप्त तस्यासिद्धत्वात् हस्य ढत्वे भष्भावः ततः कत्वे कात्परस्य षत्वमिति क्रम इति भावः । गुहे: जुघुक्षतीत्युदाहार्यम् । उगन्तात् बुभूषति । यद्यपि 'श्र्युकः किति' इत्येव उगन्तात् सिद्धम् । तथाप्यत्र चकाराभावे सनि ग्रहगुहोरेव इट् इति नियमः स्यात् । तन्निवृत्त्यर्थश्चकार इत्याहुः । सुषुप्सतीति ॥ सन कित्त्वात् 'वचिस्वपि' इति सम्प्रसारणं लघूपधगुणाभावश्च । किरश्च पञ्चभ्यः ॥ किर इति पञ्चमी । किरादिभ्य इति विवक्षितम् । तुदादौ 'कॄ