पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३१९
बालमनोरमा ।

२५९१ । लीलोर्नुग्लुकावन्यतरस्यां स्नेहनिपातने। (७-३-३९ )

लीयतेर्लातेश्च क्रमान्नुग्लुकावागमौ वा स्तो णौ स्नेहद्रवे । विलीनयति-विलाययति । विलालयति-विलापयति वा घृतम् । 'ली ' 'ई' इति ईकारप्रश्लेषादात्त्वपक्षे नुग्न । 'स्नेहद्रवे' किम् । लोहं विलापयति । 'प्रलम्भनाभिभवपूजासु लियो नित्यमात्त्वमशिति वाच्यम् ’ (वा ३४८३) ।

२५९२ । लियः सम्माननशालिनीकरणयोश्च । (१-३-७०)

लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यादकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वर्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते वञ्चयतीत्यर्थः ।

२५९३ । बिभेतेर्हेतुभये । (६-१-५६)

बिभेतेरेच आत्त्वं वा स्यात्प्रयोजकाद्भयं चेत् ।

२५९४ । भीस्म्योर्हेतुभये । (१-६-३८)


इति श्यन्विकरणस्य च ग्रहणमिति च प्रागुक्त न विस्मर्तव्यम् । लीलोः ॥ ली ला इत्यनयोः षष्ठीद्विवचनम् । णाविति ॥ 'अर्तिह्री' इत्यतस्तदनुवृत्तेरिति भावः । स्नेहस्य तैलस्य निपातनं द्रावणं स्नेहनिपातनम् । तदाह । स्नेहद्रवे इति ॥ आत्त्वाभावपक्षे आह । विलीनयतीति ॥ लीलीडोरीकारान्तयोर्नुकि रूपम् । द्रवीकरोतीत्यर्थः । लीलीडोरात्त्वनुगभावपक्षे आह । विलाययतीति ॥ लाधातोर्लुगागमे आह । विलालयतीति ॥ अत्र लातेरादादिकस्य कृतात्त्वलीयतेश्च ग्रहणम् । व्याख्यानात् । विलापयतीति ॥ लुगागमाभावे रूपम् । ननु कृतात्त्वस्य लीधातोरपि एकदेशविकृतन्यायेन लीत्वान्नुक् स्यादित्यत आह । ली ई इति । लोहं विलापयतीति ॥ नुग्लुकोरभावादात्त्वपक्षे पुक् । आत्त्वाभावे तु वृध्द्यायादेशाविति भावः । प्रलम्भनाभिभवेति ॥ प्रलम्भन वञ्चना ।अभिभव तिरस्कार । पूजा प्रसिद्धा । एष्वर्थेषु लीलीडोः एज्विषये नित्यमात्त्व वक्तव्यमित्यर्थः । लियः सम्मानन ॥ लियः इति लीलीडोर्ग्रहणम् । ‘अनुदात्तडित.’ इत्यतः आत्मनेपदमिति 'णेरणौ' इत्यतो णेरिति चानुवर्तते । 'णिचश्च' इति सिद्धे अकर्त्रभिप्रायार्थमिदम् । सम्माननम्पूजालाभः । शालिनीकरणम् अभिभव । चकारात् 'गृधिवञ्च्यो.' इति पूर्वसूत्रात्प्रलम्भनग्रहण समुच्चीयते । तदाह । लीङ्लियोरित्यादिना । बिभेतेर्हेतुभये ॥ 'आदेच उपदेशे' इत्यत एच इति आदिति चानुवर्तते । ‘विभाषा लीयते:’ इत्यतो विभाषेति, 'चिस्फुरोः' इत्यतो णाविति च । हेतुभयम्प्रयोजकाद्भयम् । तदाह । बिभेतेरेच इत्यादिना । भीस्म्योर्हेतुभये ॥ 'अनुदात्तडितः' ।