पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
[णिच्
सिद्धान्तकौमुदीसहिता

२५८८ । तिष्ठतेरित् । (७-४-५)

उपधायाः इदादेशः स्याच्चङ्परे णौ । अतिष्ठिपत् ।

२५८९ । जिघ्रतेर्वा । (७-४-६)

अजिघ्रिपत्-अजिघ्रपत् । 'उर्ॠत्' (सू २५६७) । अचीकृतत्-अचिकीर्तत् । अवीवृतत्-अववर्तत् । अमीमृजत्-अममार्जत् । 'पातेर्णौ लुग्वक्तव्यः' (वा ४५२०) । पुकोऽपवादः । पालयति ।

२५९० । वो विधूनने जुक् । (७-३-३८)

वातेर्जुक्स्याण्णौ कम्पेऽर्थे | वाजयति | 'कम्पे' किम् । केशान्वापयति । 'विभाषा लीयते:' (सू २५०९) ।


यतीति ॥ लुडि चडि अतिष्ठप् अ त् इति स्थिते । तिष्ठतेरित् ॥ 'णौ चड्युपधायाः' इत्यनुवर्तते। तदाह । उपधायाः इति । जिघ्रतेर्वा ॥ घ्राधातोरुपधाया इद्वा स्याच्चड्परे णावित्यर्थः । अजिघ्रप् अ त् इति स्थिते उपधाया इत्त्वविकल्पः । उर् ऋदिति ॥ धातोरुपधायाः ॠकारस्य ॠद्वा चड्परे णाविति व्याख्यातञ्चुरादौ । अचीकृतदिति ॥ कॄत् इ अ त् इति स्थिते ॠत्त्वपक्षे कॄत् इत्यस्य द्वित्वे उरदत्त्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वात् इत्त्वे तस्य दीर्घे रूपम् । अचिकीर्तदिति ॥ कॄत् इ अ त् इति स्थिते ‘उर् ॠत्’ इत्युपधा ॠत्त्वाभावपक्षे उपधायाश्चेति इत्त्वे रपरत्वे किर्त् इत्यस्य द्वित्वे उत्तरखण्डे उपधायाञ्चेति दीर्घे रूपम् । अवीवृतदिति ॥ 'वृतु बर्तने' । णिचि लघूपधगुण बाधित्वा उर् ॠत् । चडि कृत् इत्यस्य द्वित्वे उरदत्त्वे सन्वत्त्वात् इत्त्व दीर्घश्चेति भाव.। अववर्तदिति ॥ ॠत्त्वाभावपक्षे वृत् इत्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् । लघुपरकत्वाभावान्न सन्वत्त्वदीर्घौ । अमीमृजदिति ॥ उपधाया ॠत्त्वपक्षे रूपम् । अममार्जदिति ॥ उपधाया ॠत्त्वाभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डे 'मृजेर्वृद्धिः' इति वृद्धौ रपरत्वे रूपम् । लघुपरत्वाभावान्न सन्वत्त्वम् । 'पातेर्णौ लुक्' इति लुगागम इत्यर्थः । पुकोऽपवादः इति ॥ आदन्तलक्षणपुकोऽपवाद इत्यर्थः । यद्यपि 'पाल रक्षणे' इति धातोरेव सिद्धम्, तथापि पुको निवृत्तिः फलम् । वो विधूनने ॥ 'ओ वै शोषणे' इति धातो कृतात्त्वस्य वः इति षष्ठ्यन्तम् 'अर्तिह्री' इत्यत णावित्यनुवर्तते । तदाह ।वातेरित्यादि ॥ पुकोऽपवादो जुक् । केशान्वापयतीति ॥ सुगन्धीकरोतीत्यर्थः । अत्र वैधातो पुगेव ।वाधातोस्त्विह न ग्रहणम् । लुग्विकरणत्वात् । केचित्तु वातेरेवात्र ग्रहणम्, नतु वेञ. । नापि वै इत्यस्य लाक्षणिकत्वात् सानुबन्धकत्वाच्चेत्याहुः । आत्त्वविधायकसूत्र स्मारयति । विभाषा लीयतेरिति ॥ लीलीडोरात्त्वं वा स्यादेज्विषये लुडि च इति व्याख्यात प्राक् श्यन्विकरणे । तत्र लीयतेः इति यका निर्देश, नतु श्यना । तेन 'ली श्लेषणे' इति श्नाविकरणस्य 'लीङ् श्लेषणे'