पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
[भ्वादि
सिध्दान्तकौमुदीसहिता

इर इत्संज्ञा वाच्या ।

च्योतति । चुच्योत ।

२२६९ । इरितो वा । (३-१-५७)

इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत्-अच्योतीत् । 'श्च्युतिर् ४१ क्षरणे' । श्च्योतति । चुश्च्योत । अश्च्युतत्-अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति । 'मन्थ ४२ विलोडने' । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः 'किदाशिषि (२२१६) इति कित्त्वात् 'अनिदिताम्--' (४१५) इति नलोपः । मथ्यात् । 'कुथि ४३ पुथि ४४ लुथि ४५ मथि ४६ हिंसासंक्लेशनयोः' । इदित्त्वान्नलोपो न । कुन्थ्यात् । पुन्थ्यात्, लुन्थ्यात्, मन्थ्यात् 'पिधु ४७ गल्याम्' सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः' (५१२३) इति षत्वनिषेधे प्राप्ते ।


च प्रत्येकमित्संज्ञायामिदित्वान्नुमि प्राप्ते आह । इर इत्संज्ञेति ॥ तथाच इर इति समुदायस्य इत्संज्ञकत्वादिदित्वाभावान्ननुमिति भावः । च्योततीति ॥ लघूपधगुणः । चुच्योतेति ॥ णलः पित्वेन कित्वाभावान्न गुणनिषेध इति भावः । चुच्युततुरित्यादौ तु कित्वान्न गुणः । लुडि च्ले: सिचि प्राप्ते । इरितो वेति ॥ धातोरेकाच इत्यतो धातोरिति च्लेः सिजित्यतः च्लेरिति अस्यति वक्तिरव्यातिभ्य इत्यत. अडिति पुषादिद्युतादित्यतः परस्मैपदेष्विति चानुवर्तते । तदाह । इरितो धातोरित्यादिना । अच्युतदिति ॥ अडि सति डित्वान्नगुणः । अच्युतताम् अच्युतन् अच्युतः अच्युततम् अच्युतत अच्युतम् अच्युताव अच्युताम । अडभावे त्वाह । अच्योतीदिति ॥ इट ईटीति सिज्लोपः। अच्योतिष्टामित्यादि । श्च्युतिरिति ॥ च्युतिवद्रूपाणि । चुच्योतेति ॥ शर्पूर्वा इति चकारः शिष्यते । यकाररहितोपीति ॥ मधुश्चुतेघृतमिव सुपूतमित्यादौ दर्शनादिति भावः । मन्थेति ॥ विलोडनमास्फालनम् । मन्थतीत्यादि ॥ सुगमम् । आशीर्लिङि विशेषमाह । यासुट इति । कुथीति ॥ चत्वारोऽपि द्वितीयान्ता. । इदित्वान्नुमि कुन्थतीत्यादि सुगमम् । आशीर्लिङि यासुटः कित्वेऽपि इदित्वेन अनिदितामिति पर्युदासात् नलोपो नेत्याह । इदित्वादिति । कुन्थ्यादिति ॥ पुन्थ्यात् लुन्थ्यात् मन्थ्यात् । एतदर्थमेव मन्थधातोः पृथक् मथीति निर्देशः । षिधगत्यामिति ॥ अचपरकषकारादित्वात् षोपदेशोऽयम् । ततश्च धात्वादेरिति स. । तदाह । सेधतीति । सिषेधेति ॥ आदेशसकारत्वात् षत्वम् । अनिट्सु श्यन्विकरणस्यैव सिधेर्ग्रहणात् सेटकोऽयम् । असेधीदिति ॥ इट ईटीति सिज्लोपः । नेटीति निषेधात् न हलन्तलक्षणा वृद्धिः । असेधिष्टामित्यादि ॥ अथ निषेधतीत्यादौ उपसर्गात्सुनोतीति षत्वं वक्ष्यति । तत्किमर्थं आदेशप्रत्यययोरित्येव सिद्धेरित्या