पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
५१
बालमनोरमा ।

२२६२ । इदितो नुम्धातोः । (७-१-५८)

स्कुन्दते । चुस्कुन्दे । 'श्विदि १० श्वैत्ये' । अकर्मकः । श्विन्दते । शिश्विन्दे । 'वदि ११ अभिवादनस्तुत्योः' । वन्दते । ववन्दे । 'भदि १२ कल्याणे सुखे च' । भन्दते । बभन्दे । 'मदि १३ स्तुतिमोदमदस्वप्नकान्तिगतिषु' । मन्दते । ममन्दे । 'स्पदि १४ किञ्चिच्चलने' । स्पन्दते । पस्पन्दे । 'क्लिदि १५ परिदेवने' । शोक इत्यर्थः । सकर्मकः । क्लिन्दते चैत्रम् । चिक्लिन्दे । 'मुद १६ हर्षे' । मोदते । 'दद १७ दाने' । ददते ।



लिण्णिमित्तकत्वाभावात् लिण्णिमित्तकादेशादित्वविरहादेत्वाभ्यासलोपौ निर्बाधाविति भाव । दधिता । दधिष्यते । दधताम् । अदधत । दधेत । दधिषीष्ट । अदधिष्ट । अदधिष्यत । स्कुदीति ॥ उत्प्लवनमुत्प्लुत्य गमनम् । इदित इति ॥ इत् ह्रस्व इकार. इत् इत्संज्ञक यस्य सः इदित्, तस्येति विग्रहः । इत्संज्ञकेदन्तधातोरित्यर्थः । तेन चक्षिडादौ न दोष । नुमि मकार इत् । उकार उच्चारणार्थ. । मित्वादन्त्यादचः परः । स्कुन्दत इति ॥ नश्चापदान्तस्येत्यनुस्वारः परसवर्ण । चुस्कुन्द इति ॥ लिटि द्वित्वे शर्पूर्वा. खय इत्यभ्यासे ककारश्शिष्यते । कुहोश्चुरिति तस्य कुत्वेन चकार. । श्विदीति ॥ श्वैत्यम् श्वैत्यकरणम् । अकर्मक इति ॥ श्वैत्यस्य धात्वर्थोपसङ्ग्रहादिति भाव. । ततश्च श्विन्दयति देवदत्त यज्ञदत्त इत्यादौ गतिबुद्धिप्रत्यवसानेत्यादिना अकर्मककार्य द्वितीया भवति । श्वेतीभवन वा श्वैत्यम् । श्विन्दत इति ॥ श्वेतीभवतीत्यर्थः । इदित्वान्नुम् । अनुस्वारपरसवर्णौ । नुमिकृते गुरुमत्वेपि इजादित्वाभावादाम् नेति भाव. । वदीति ॥ अभिवादन आशीर्वाद , तत्कारणभूतो व्यापार प्रणामादिरभिवादनम् । वन्दत इति ॥ इदित्वान्नुम् । ववन्द इति ॥ नुमि कृते अकारस्य सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भाव । भदीति ॥ कल्याण शुभक्रिया, सुख सुखीभाव. । भन्दत इति ॥ इदित्वान्नुम् । बभन्द इति ॥ अभ्यासे भकारस्य जश्भावेन बकार । नुमि अकारस्य सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । मदीति ॥ मोद. सन्तोषः । मदः गर्वः । मन्दत इति ॥ इदित्वान्नुम् । ममन्द इति ॥ नुमि सति सयुक्तहल्मध्यस्थत्वादेत्वाभ्यासलोपौ नेति भावः । स्पदीति ॥ अकर्मक. । स्यन्दत इति ॥ इदित्वान्नुम् । पस्पन्द इति ॥ शर्पूर्वा खय इत्यभ्यासे पकारः शिष्यते । क्लिदीति ॥ परिवेदनशब्द व्याचष्टे । शोक इति ॥ स्मृत्वा क्लेशः शोकः । तदाह । सकर्मक इति । क्लिन्दते चैत्रमिति ॥ अतीतञ्चैत्रं स्मृत्वा क्लिश्नातीत्यर्थ.। इदित्वान्नुम् । चिक्लिन्द इति ॥ अभ्यासे ककारस्य चुत्वेन च इति भावः । मुदेति ॥ हर्षः तुष्टि । मोदत इति ॥ शपि लघूपधगुणः । मुमुद इति ॥ असयोगाल्लिट्किदिति कित्वान्न गुणः । ददेति ॥ न ममेति त्यागो दानं । न तु द्रव्यत्यागः । तथा सति धात्वर्थोपसङ्ग्रहादकर्मकत्वापत्ते ।