पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
४१
बालमनोरमा ।

२२४९ ! धि च । (८-२-२५)

धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ।

२२५० । ह एति । (७-४-५२)

तासस्योः सस्य हः स्यादेति परे । एधिताहे। एधितास्वहे। एधितास्महे । एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ।



नावसरे वक्ष्यते । एधामासेति ॥ नचात्रानुप्रयुज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपद शङ्क्यम् । तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति ॥ एधामासुः । एधामासिथ । एधामासथु । एधामास । एधामास । एधामासिव । एधामासिम । इति लिट्प्रक्रिया ॥ एधितेति ॥ लुटस्तादेशे एध् त इति स्थिते शबपवादस्तास् इट् लुट प्रथमस्येति डा टिलोपः एधितेति रूपम् । दीधीवेवीटामिति लघूपधगुणो न । एधिताराविति ॥ लुट आताम् तास् इट् आतामित्यस्य रौभाव । रिचेति सलोपः । एधितार इति ॥ झस्य रस् तास् इट् रिचेति सलोपः रुत्वाविसर्गौ । एधितास इति ॥ थासस्से तास् इट् तासस्त्योरिति सलोप । एधितासाथ इति ॥ आथाम् टेरेत्व तास् इट् । अथ ध्वमि टेरेत्वे तासि इटि एधितास् ध्वे इति स्थिते । धिचेति ॥ सस्यार्धधातुक इत्यतस्सस्येत्यनुवर्तते । तासस्योरित्यतो लोप इति । अङ्गाक्षिप्तप्रत्ययो धीत्यनेन विशेष्यते । तदादिविधिः । तदाह । धादाविति ॥ तासस्सलोपे एधिताध्वे इति रूपम् । अथ लुटः इडादेशे एत्वे तासि इटि एधितास् ए इति स्थिते । हएतीति ॥ ह इति प्रथमान्तम् । अकार उच्चारणार्थ । सस्यार्धधातुक इत्यत सस्येति तासस्त्योर्लोप इत्यतः तासस्त्योरिति चानुवर्तते । तदाह । तासस्त्योरिति ॥ तासस्सस्य हकारे एधिताहे इति रूपम् । एधितास्वहे इति ॥ लुटो वहिभावः टेरेत्वम् तास् इट्। एव एधितास्महे इति । तत्र महिभावो विशेषः ॥ इति लुटप्रक्रिया ॥ एधिष्यत इति ॥ लूटस्तादेशे टेरेत्वम् । स्यतासी इति शबपवादः स्य इट् प्रत्ययावयवत्वात् षत्वम् । एधिष्येते इति ॥ आताम् टेरेत्वम् स्यः इट् आतो डित इत्याकारस्य इय् । लोपो व्योरिति यलोपः आद्गुणः षत्वम् । एधिष्यन्त इति ॥ झस्य टेरेत्वं झकारस्य अन्तादेशः स्यः इट् पररूप षत्वम् । थासादावपि लटीव सुयोजमिति मत्वा रूपाणि न प्रदर्शितानि । तत्र थासस्से स्यः इट् षत्वम् एधिष्यस इति रूपम् एधिष्येते इतिवदाथामि एधिष्येथे इति रूपम् । ध्वम एत्वे स्यः इट् षत्वम् एधिष्यध्वे इति रूपम् । इट एत्वे स्यः इडागमः षत्वम् अतो गुण इति पररूपम् । एधिष्ये इति रूपम् । वहिमह्योष्टेरेत्वम् स्यः इट् अतो