पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
[भ्वादि
सिध्दान्तकौमुदीसहिता


प्रवर्तनम् । निमन्त्रणं नियोगाकरणम् । आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वकोव्यापारः । ‘प्रवःर्तनायां लिङ् ’ इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ।

२२०९ । यासुट् परस्मैपदेपूदात्तां ङिच्च । ( ३-४-१०३)

लिङः परस्मैपदानां यासुडागमस्म्यात्स चोदात्तो ड़िञ्च । ङित्वोक्तेज्ञायतेX क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेधः’ इनि । श्रादेशस्य शानचाश्शिात्वमपीह लिङ्गम् ।

निमन्त्रणशब्द व्याचष्टे । निमन्त्रणं नियोगकरणमिति॥ नियोगशब्दस्य प्रेरणषब्दःX पर्यायत्वभ्रम वारयति । आवश्यके श्रद्धादौ दौहित्रादेः प्रवर्तनमिति ॥ त्रीणि श्राद्धे पावित्राणि दौहित्र कुतपस्तिलः, इत्यादि वचनादिति भावः । तद्यथा दौहित्रादीन्X प्रति इह श्राद्धे भवान् भुञ्जीतेति। आमन्त्रणं कामचागनुझेति ॥ यथेच्छ कियतामित्यभ्यनुज्ञानमित्यर्थः । अधीष्टः सत्कारपूर्वको व्यापार इति ॥ भाष्यवाक्याXभद्रम । सत्कृत्यX प्रवर्तनमित्यर्थः । अधिपूर्वकस्येषधातोर्भावेX क्तान्तस्योपसर्गवशादस्मिन्नX वृत्ति भाष्यप्रयोगादधीष्टशब्दस्य पुस्त्वम् । अधीष्टमित्येव क्वचित्पाठ: । माणवक भवानध्यापयेदित्युदाहरणम् । इद कार्य नवेति विचार्य निर्धारणम् सम्प्रश्नः । यथा । किम्भोः व्याकरण भवानधीयीतेति । प्रार्थनं याच्ञा । यथा । भवानन्न मे दद्यादिनि । सुवचमिनि ॥ प्रवनXनात्वस्य विध्यादिचतुर्षु अनुस्यूतन्वादिति भावः । प्रवृत्यनुकूलव्यापारः प्रवर्तना । तत्र प्रवृत्तिः शिप्यादिनिष्ठा । तदनुकूलव्यापारस्तु प्रेरणात्मकः प्रवर्तयितृगुर्वादिनिष्ठः । विस्तरस्तु मXजषायां द्रष्टव्यः । चतुर्णामिति ॥ विधिनिमन्त्रणामन्त्रणाधीष्टानामित्यर्थः । अथ लिडस्तिपि इतश्चेतीकारलोपे शपि गुणे अवादेशे भव त् इति स्थिते । यासुडिति ॥ लिड सायुडित्यतः लिड इत्यनुवर्तते । षष्ठ्यथे सप्तमी । तदाह । लिडः परस्मैपदानामिति ॥ सीयुटोऽपवादः । यासुटि टकार इत् । उकार Xउकारणार्थः । टित्वात् तिबादीनामाद्यवयवः । अवयवे डित्वञ्च आनर्थक्यात्तदन्यायेन समुदाये आगमविशिष्ठतिबादौ विश्राम्यति । आगमा अनुदात्ता इति यासुट: अनुदात्तत्वे प्राप्ते उदात्तवचन । इदमेव वचनमागमा अनुदात्ता इत्यत्र ज्ञापकमिति भाष्यम् । स्तुयात् स्तुयातामित्यादौ गुणादिनिषेधार्थ यासुटो डित्ववचनम् । ननु यदागमा इति न्यायेन यासुडागमो लिङादेशपरस्मैपदावयवः । ततश्च स्थानिवत्वेनैव ङित्त्वसिद्धेः यामुटो डित्वाविधिर्व्यर्थः । न च स्थानिभूतलिडो डकारस्याल इत्वेन गुणनिषेधविधावाश्रयणादनत्विधाविति निषेधश्शङ्क्यः । घुमास्थागापाजहातिसां हलीति क्ङिति विहितस्य ईत्वस्य नल्यपीति निषेधेन लिङ्गेनानुबन्धकाये अनाल्विधाविति निषेधाभावज्ञापनादित्यत आह । ङित्वोक्तेरिति । क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधभावज्ञापनादित्यत इति । यासुटो डित्वेन ज्ञायत इत्यम्वयःX । तथा च एतदज्ञापनार्थ-