पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
[भ्वादि
सिध्दान्तकौमुदीसहिता

लोट: सेर्हिः स्यात्सोऽपिञ्च ।

१२०२ । अतो हेः । (६-४-१०५)

अतः परस्य हेर्लुक्स्यात् । भव-भवतात् । भवतम् । भवत ।

२२०३ । मेर्निः । (३-४-८९)

२२०४ । आडुत्तमस्य पिच्च । (३-४-९२)

लोडुत्तमस्याडागमः स्यात्स पिच्च । हिन्योरुत्वं न । इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ।

२२०५ । अनद्यतने लङ् । (३-२-१११)

लोटस्सेरिति । स्तुहीत्यादौ सिप् स्थानिकस्य हेः पित्वात् सार्वधातुकमपिदिति डिद्वत्वाभावात् । गुणे प्राप्ते अपिद्वचनम् एवञ्च डिद्वत्वान् क्डितिचेति गुणो न । सेर्हि ङिञ्चेत्येन तु न सूत्रितम् । पिनस्सिप अनुदात्तस्य स्थाने हेरप्यनुदात्तत्वापत्तेः । भव हि इति स्थिते । अतो हेरिति ॥ अत इनि पञ्चमी । हेरिति षष्ठी । चिणो लुगित्यतो लुगित्यनुवर्तते । तदाह । अतः परस्येति । भवेति ॥ हिविधानन्तु स्तुहीत्याद्यर्थामिति भावः । भवतादिति ॥ आशिषि लोट: सिपि तस्य सेर्ह्यपिच्चेति हिभावे शपि गुणावादेशयोः अतो हेरिति लुकम्परन्वात् बाधित्वा तुह्योरिति पक्षे तातडिति भावः । भवतमिति ॥ थसि शपि गुणे अवादेशे च भव थस इति स्थिते लोटो लड्वदिति लङ्वत्वात्तस्थस्थमिपामिति थसः तमादेशे रूपम् । एव । भवतेति ॥ थस्य तादेश इति विशेषः । लोटो मिपि शपि गुणे अवादेशे मिपः तस्थस्थमिपामित्यसादेशे प्रामे। मेर्निरिति ॥ लोटो लड्वदित्यतः लोट इत्यनुवर्तते । तदाह । लोटो मेरिति ॥ भव नि इति स्थिते। आडुत्तमस्येति ॥ लोटो लड्वदित्यतः लोट इत्यनुवर्तते। तदाह। लोडुत्तमस्येति ॥ स्तवानि स्तवावेत्यादौ सार्वधातुकमपिादति डित्वनिवृत्यर्थम् पिद्ववचनं । यद्यपि मिप्स्थानिकस्य नेः पित्वात्तदागमस्यापि सिद्धं पित्व तथापि वसमसोराडागमस्याडित्वार्थम् पिदिति वचनम् । ननु स्तुहि भवानीत्यत्र एरुरित्युत्वं कुतो न स्यादित्यत आह । हिन्योरुत्वन्नेतेि ।सामर्थ्यादिति ॥ अन्यथा हुनु इत्येव विदद्ध्यादिति भावः । भवानीति ॥ आडागमे सवर्णदीर्घः नचात्र लड्वद्भावादितश्चेति लोपश्शङ्क्यः । इकारोच्चारणसामर्थ्यात् । अन्यथा मोन इन्येव विदध्यात् । एवं हेरपि बोध्यं । यद्यपि भवानीत्यादावतो दीर्घो यञि इत्येव दीर्घसिद्धेराडागमाविधिः व्यर्थः । तथाऽपि स्तवानीत्याद्यर्थमावश्यकमिहापि न्याय्यत्वादुपन्यस्तम् । भवावेति ॥ लोटो वसु गुणावादेशौ आडागमः सवर्णदीर्घः । लड्वद्भावात् नित्यं ङित इति सकारलोपः । एवं ममिX भवामेति रूप । इति लोट प्रक्रिया ॥ अनद्यतन इति ॥ धातोरिति भूत