पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-१).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
[भ्वादि
सिध्दान्तकौमुदीसहिता

२३४३ । पुषादिद्युताघ्लृदितः परस्मैपदेषु । (३-१-५५)

श्यन्बिकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । अघसत् । 'जर्ज ७१६ चर्च ७१७ झर्झ ७१८ परिभाषणहिसातर्जनेषु' । 'पिसृ ७१९ पेसृ ७२० गतौ' । पिपिसतुः । पिपेसतुः । 'हसे ७२१ हसने' । एदित्त्वान्न वृद्धिः । अहसीत् । 'णिश ७२२ समाधौ' तालव्योष्मान्तः । प्रणेशति । 'मिश ७५३ मश ७२४ शब्दे रोषकृते च' तालव्योष्मान्तौ । 'शव ७२५ गतौ' दन्त्योष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् - अशावीत् । 'शश ७२६ प्लुतगतौ' । तालव्योष्याद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ । 'शसु ७२७ हिंसायाम्' । दन्त्यष्मान्तः । 'न शसदद--' (सू २२६३) इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ । 'शंसु ७२८ स्तुतौ' । अयं दुर्गनावपीति दुर्गः । 'नृशंसो घातुकः क्रूरः' इत्यमरः । शशंस । आशिषि नलोपः शस्यात् । 'चह ७२९ परिकल्कने' । कल्कनं शाठ्यम् । अचहीत् । 'मह ७३० पूजायाम्' । अमहीत् । 'रह ७३१ त्यागे' । 'रहि ७३२ गतौ' । रंहति । रंह्यात् । 'दृह ७३३ दृहि ७३४ बृह ७३५ बृहि ७३६ वृद्धौ' । दर्हति । ददर्ह । ददृहतुः । दृंहति । बर्हति । बृंहति । 'बृहि' शब्दे च । 'बृंहितं करिगर्जितम्' इत्यमरः । 'बृहिर्' इत्येके ।


स्यादित्यर्थः । लुडि च्लेः सिचि प्राप्ते । पुषादि ॥ 'च्लेः सिच्' इत्यतः च्लेरिति 'अस्यतिवक्तिरव्यातिभ्यः' इत्यतः अडिति चानुवर्तते । पुषादिद्युदादिलृदित एषां समाहारद्वन्द्वात्पञ्चमी । तत्र पुषधातुस्तु भ्वादौ क्र्यादौ चुरादौ दिवादै चास्ति । तत्र यदि भैवादिकः पुषादिगणो गृह्येत । तर्हि द्युतादिग्रहणमनर्थक स्यात् । पुषादिगणोत्तरमेवात्र द्व्युतादिगणपाठात् । नापि क्र्याद्यन्तर्गणः । 'मुष स्तेये' 'खच भूतप्रादुर्भावे' 'हेठ च' 'ग्रह उपादाने' इति चत्वार एव पठ्यन्ते । यदि त एवात्र पुषादयो विवक्षितास्स्युः तर्हि लाघवात् लृदित एव ते क्रियेरन् । नाप्यत्र चौरादिकपुषादिर्गृह्यते । णिचा च्लेर्व्यवहितत्वात् । अतः परिशेषात् दिवादय एव गृह्यन्ते । तदाह । श्यन्विकरणेति । जर्ज चर्च झर्झेति ॥ एतेषां चवर्गीयान्तेष्वेव पाठ उचितः । हसे हसन इति ॥ एदिदयम् । न वृद्धिरिति ॥ ह्म्यन्तेत्यनेनेति शेषः । णिश समाधाविति ॥ णोपदेशत्वादुपसर्गादसमासेऽपीति नस्य णत्वम् । तदाह । प्रणेशतीति ॥ 'शसु हिंसायाम्' इत्यतः प्राक् शकारान्ताः । शवतिस्तु वान्तः । शंस्विति ॥ नो विकृतानुस्वारस्य निर्देशः । 'चह परिकल्कने' इत्यारभ्य अर्हतिपर्यन्ता हकारान्ताः । रह त्यागे इति ॥ नायमिदित् । रहि गताविति ॥ अय-