पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७०

ध्यानेन लक्षणं नित्यं भ्रूमध्ये परमेश्वरम् ।
आत्मना वर्जितं प्राण योगी योगमवाप्नुयात् ॥ १६६ ॥
निर्गुणञ्च शिवं शान्तं गगने विश्वतोमुखम् ।
भ्रूमध्ये दृष्टिमादाय ध्यात्वा ब्रह्ममयो भवेत् ॥ १६७॥
निर्मलं गगनाकारं मरीचिजलसन्निभम् ।
आत्मानं सर्वगं ध्यात्वा योगी योगमवाप्नुयात् ॥ १६८ ॥
गुदं मेढ्रश्च नाभिश्च हृदयं चक्रमूर्ध्व​तः ।
घटिका लम्बिका स्थानं भ्रमध्यञ्च नभोबिलम् ॥ १६९ ॥
कथितानि चैवैतानि ध्यानस्थानानि योगिनाम् ।
उपाधितत्त्वयुक्तानि कुर्वत्यष्टगुणोदयम् ॥ १७० ॥
उपातिष्ठितया तत्त्वं द्वयमेतमुदाहृतम् ।
उपाधि प्रोच्यते वर्ण: तत्त्वमात्माभिधीयते ।। १७१ ॥
उपाधिरन्यथा ज्ञानं तत्त्व संस्थितिरन्यथा ।
समस्तोपाधि निर्मुक्तं तत्तत्त्वं योगिनो विदुः ॥१७२।।
शब्दादीनां च तन्मात्रं यावत्कर्मादिषु स्थितम्।
उपाधिवर्णयोगेन दृश्यते स्फटिको मणिः ॥ १७३ ॥
युक्तयः शक्तिभेदेन तत्सदात्म प्रकाशिते ।
विरजं परमाकाशं यद्यदक्षरमव्ययम् ।
स्तौति श्रुतिकृतिरहोरात्रं तत्त्वं तत्त्वविदोविदुः ॥१७४॥
तावद्व्यवस्थितं ध्यानं तत्समाधिपरं तपः ।
धारणं पञ्च नाड्यस्तु ध्यानं षट् चैव नाडिकाः ॥१७५॥
ये द्वादशचक्रेनैव समाधि प्राणसंयमः ।
अम्बुसैन्धवयोस्साम्यं यदा भवति योगतः ।
तथात्ममनसोरैक्यं समाधिः सोऽभिधीयते ॥ १७६ ॥