पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४

यामाष्टककृताभ्यासात्सर्वाञ्छ्वासान् ग्रसत्यसौ ।
स षोडशकलोपेतश्शशी तिष्ठति पूरकान् (त्)।। ६२ ।।
निस्तरङ्गे स्थिरे चित्ते वायुर्भवति मध्यगः ।
रविरूर्ध्व​पदं याति विन्दुना याति वश्यताम् ॥ ६३ ॥
आनन्दपूरितो योगी जायते शिवसन्निभः ।
तदेश्वरगुणास्सर्वे दृश्यन्ते दशमासतः ।। ६४ ॥
इत्यमरौघसंसिद्धौ गोरक्षेण प्रकाशितः ।
लयाद्युपायकौशल्यप्रबोधप्रत्ययात्मकः ।। ६५ ॥
सर्वचिन्तां परित्यज्य दिनमेकं परीक्ष्यताम् ।
यदि तत्प्रत्ययो नास्ति तदा मे तु मृषा वचः ॥ ६६ ॥
रुमो (?) मरीचि खद्योत दीपज्चालेन्दु भास्कराः ।
अमी कला महाविम्बं विश्वविम्बं प्रकाशते ॥ ६७ ॥
प्रबोधं यो न जानाति सोऽमरौघं न विन्दति ।
समीभावे समुत्पन्ने चित्ते द्वैतविवर्जिते ॥ ६८ ॥
अहं ममेत्यपीत्युक्त्वा सोऽमरौघं विचिन्तयेत् ।
चित्तं जीवितमित्याहुरचित्तं मरणं विदुः ।। ६९ ॥
चित्ताचित्ते समीभूते जीवन्मुक्तिरिहोच्यते ।
यत्र स्वभावसद्भावो भाषितुं नैव शक्यते ॥ ७० ॥
न जीवति ततः कोऽपि न च कोऽपि मरिष्यति ।
राजयोगं पदं प्राप्य सर्वसत्ववशङ्करम् ॥ ७१ ॥
सर्वं कूर्यान्न कूर्याद्वा यथारुचि विचेष्टितम्।
नग्नः कोऽपि गुहासु दिव्यवसनः कौपीनवासाः क्व​चित् ।
दिव्यस्त्रीसुरतान्वितोऽपि कुहचित्स ब्रह्मचारी क्वचित् ।