पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३

चित्तानन्दं ततो जित्वा सहजानन्दसम्भवः ।
दोषमृत्यु-जरा-दुःख-क्षुधा-निद्राविवर्जितः ॥ ५१ ॥
रुद्रग्रन्थिं ततो भित्वा सत्वपीठगतोऽनिलः ।
निष्पत्तौ वैणवश्शब्दः क्वणन्वीत (न्निव) क्वणो भवेत् ।। ५२॥
एकीभूतं तदा चित्तं राजयोगाभिधानकम्
सृष्टिसंहारकर्ताऽसौ योगीश्वरसमोभवेत् ।। ५३॥
न नादो न च बिन्दुश्च न चेतो नाप्यचेतनः ।
नाभ्यासदुस्तरं किञ्चित् राजयोगो निगद्यते ॥ । ५४॥
लीनं यत्र चराचरं लयवशात् तल्लिङ्गमित्युच्यते ।
सा शक्तिर्यदचिन्त्यरूपगहनाल्लोकत्रयोद्भासिनी ॥
तद्ध्यानं यदशेषवस्तुविषयव्यापारहीनं मनः ।
तत्क्षात्र यदसीमकालपटलध्यानासनं हेलया ॥५५॥
पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः ।
काठिन्यात्पृथिवी ज्ञेया पानीयं यद्द्रुवाकृतिः ॥ ५६ ॥
दीपनं तु भवेत्तेजः स्पर्शे वायोस्तथा भवेत् ।
आकाशे चेतनं सर्वं ज्ञातव्यं योगमिच्छता ॥ ५७ ॥
षट्च्छतान्यधिकान्यत्र सहस्राण्येकविशंतिः ।
अहोरात्रं वहेच्छ्वासो वायुमण्डलरेचनात् ॥ ५८ ॥
तत्पृथ्वीमण्डले क्षीणे बलिरायाति देहिनाम् ।
तोये क्षीणे तृणानीव चिकुराः पाण्डुराः क्रमात् ।। ५९॥
तेजःक्षीणे क्षुधाकान्तिर्नश्यते मारुते श्लथे।
वेपथुश्च भवेन्नित्यं साहसेनैव जीवति ॥ ६० ॥
इत्थंभूतक्षयान्मृत्युजीवितं भूतधारणात् ।
प...श्चेद्वर्षशते लक्ष्येन्नान्यथा मरणं भवेत् ॥ ६१ ॥