पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२

समहस्तयुगो भूत्वा समपादयुगस्तथा।
वेधयेत्क्रमयोगेन चतुष्पीठं तु वायुना ।। ३९॥
आफालयेन्महामेरू वायुवज्राग्निकोटिभिः ।
पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् ।। ४० ॥
सोमसूर्याग्निसम्बन्धं जानीयादमृताय वै ।
मृतावस्स्था समुत्पन्ना ततो मृत्युभयं कुतः ॥ ४१ ॥
एतत्त्रयं महागुण्यं जरामृत्युविनाशनम् ।
अष्टधा क्रियते चैतत् यामे यामे दिने दिने ।।४२ ॥
वह्निवृद्धिकरं चैव अणिमादिगुणप्रदम् ।
पुण्यं सञ्जयसंहारि पापौधभिदुरं सदा ॥४३॥
सम्यग्शिक्षावतामेवं स्वल्पं प्रथमसाधने ।
वह्निस्त्रीपथसेवानामादौ वर्जनमाचरेत् ॥ ४४ ॥
आरम्भश्च घटश्चैव प्रत्ययश्च तृतीयकः ।
निष्पत्तिः सर्वयोगेषु योगावस्था चतुर्विधा ।। ४५॥
ब्रह्म​ग्रन्थे भवेद् वेधादानन्दा...न्यसम्भवम् ।
विचित्रक्व​णको देहेनाहतः श्रूयते ध्वनिः ॥ ४६ ॥
दिव्यदेहश्च तेजस्वी दिव्यगन्धस्त्वरोगवान् ।
सम्पूर्णहृदयश्शूर आरम्भे योगिनो भवेत् ॥ ४७॥
द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः ।
दृढासनो भवेद्योगी ज्ञानादेव समप्रभः ॥ ४८ ॥
विष्णुग्रन्थेस्तथा वेधात् परमानन्दसूचकः ।
अतिशून्ये विमर्दश्च भेरीशब्दस्तथा भवेत् ॥४९॥ ।
तृतीयायां ततो भित्वा विपाको (विहायो) मर्द्द​लध्वनिः ।
महाशून्यं तदा जातं सर्वसन्धि (सद्धि)समाश्रयम् ॥ ५० ॥