पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९

केचिन्मूत्रं पिबन्ति प्रमलमशनतः केचिदश्नन्ति लालां ।
केचित्काष्ठीं प्रविष्टो युवतिभगवतद्विन्दुमूर्ध्वं नयन्ति ।
केचित्खादन्ति धातून्निखिलतनुसिरा वायुसञ्चारदक्षाः ।
नैतेषां देहसिद्धिर्विगतनिजमनो राजयोगादृतेऽस्मात् ॥८॥
चित्तो समत्वमापन्ने वायौ व्रजति मध्यमे
एषाऽमरोली वज्रोलीतदामति मतेति च (सहजोली प्रजायते) ॥ ९॥
तथाच श्रीसम्पुटे :-
विभ्राणः पवनं हठान्नियमितं ग्रासोऽस्ति मीनोदरे ।
कैवल्यो भगवान्विमुच्य सहसा यावन्नचेतत्यसौ ।
तं चोक्त्वा गिरिशेन भाषितमिदं कालो न चेतः परं ।
पार्वत्या सह मीननाथमवदन्नित्यं चिरं जीमहि ॥ १० ॥
यदि जीवेदोषधीभिः संसारे निरुपद्रवे ।
आमयास्ता जराग्रस्ता म्रियन्ते भिषजः कथम् ॥ ११ ॥
चरकानुचरणचतुराश्चटुलधियः सुश्रुतश्रवणलोलाः ।
अमनस्कौषधि... वा ...ज्या कथमखिलंगतं तत्क्षयो भवति ।। १२ ॥
बिन्दुनादं महौषध्यौ विद्येते सर्वजन्तुषु ।
तावविज्ञाय सर्वेऽपि म्रियन्ते गुरुवर्जिताः ॥ १३ ॥
चालयेत्संवृतं वायुं भानुमग्निंच धुक्ष्यति ।
ज्वलन्नसौ चलत्यस्माद्बीजश्चलति पार्वति ॥१४॥
यो जानात्यनयोस्सारं सद्गुरोरुपदेशतः ।
कायक्लेशजराव्याधिपापमृत्युभयं कुतः ॥ १५ ॥
निर्याते चित्तराते व्रजति खररुचौ मेरुमार्गं समन्तात् ।
दुद्रज्ञे (?) वन्हिभावे स्रवति शशधरे पूरयत्याशुकाये ।
उद्यत्यानन्दवृन्दे त्यजति तव ममेत्यादि मोहान्धकारे ।
प्रोद्भिन्ने ब्रह्मरन्धे जयति शिव शिवा सङ्गमः कोप्यपूर्वः॥ १६॥