सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३

एतच्छास्त्रं महादिव्यं रहस्यं पारमेश्वरम् ।
सिद्धान्तं सर्वसारस्वं नानासंकेतनिर्णयम् ।। ९९ ।।
सिद्धानां प्रकटं सिद्धं सद्यःप्रत्ययकारकम् ।
आत्मानंदकरं नित्यं सर्वसंदेहनाशनम् ॥ १००॥
न देयं परशिष्येभ्यः नान्येषां सन्निधौ पठेत् ।
न स्नेहान्न बलाल्लोभान्न मोहान्ननृन्ताच्छलात् ।। १०१ ।।
न मैत्रीभावनाद्दनान्न सौन्दर्यान्न चासनात् ।
पुत्रस्यापि न दातव्यं गुरुशिष्यक्रमं विना ।। १०२॥
सत्यवन्तो दयाचित्ताः दृढभक्ताः सदाचलाः
निस्तरङ्गाः महाशान्ताः सदाज्ञानप्रबोधकाः ॥ १०३॥
भयदैन्यधृणालज्जातृष्णाशाशोकवर्जिताः ।
आलस्यमदमात्सर्यदम्भमायाछलोज्झिताः ।। १०४ ॥
अहङ्कारमहामोहरागद्वेषपराङ्मुखाः
क्रोधेच्छाकामुकासूयाभ्रान्तितालोभवर्जिताः ।। १०५ ।।
निस्पृहा निर्मला धीराः सदाद्वैतपदे रताः ।
तेभ्यो देयं प्रयत्नेन धूर्तानां गोप​येत् सदा ।। १०६ ।।
निन्दका ये दुराचाराश्चुम्बकाः गुरुतल्पगाः ।
नास्तिका ये शठाः क्रूरा विद्यावादरतास्तथा ।। १०७ ।
योगाचारपरिभ्रष्टाः निद्राकलहयोः प्रियाः ।
स्वस्वकार्ये परानिष्ठाः गुरुकार्येषु निस्पृहाः ।। १०८॥
एतान् विवर्जयेद् दूरे शिष्यत्वेन गतानपि ॥ १०९ ॥
सच्छास्त्रं सिद्धमार्गञ्च सिद्धसिद्धान्तपद्धतिम् ।
न देयं सर्वदा तेभ्यो यदीच्छेञ्चिरजीवनम् ॥ ११० ॥

३५- कारणम् (तं.).