पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१

नीत्वा पूर्णगिरिं निपातनमधः कुर्वन्ति तस्याश्च ये ।
खण्डज्ञानरतास्तु ते निजपदं तेषां हि दूरं पदम् ॥ ८६ ॥
बन्धं भेदं च मुद्रां गल-बिल-चिबुका-बद्धमार्गेषु वन्हिम् |
चन्द्रार्कौ सामरस्यं शमदमनियमानादबिन्द्धं कलान्ते ।
ये नित्यं मेलयन्ते ह्यनुभवमनसाप्युन्मनीयोगयुक्ताः ।
ते लोकान् भ्रामयन्ती निजसुखविमुखाः कर्मदुःखाध्वभाजः ।।८७ ।।
अष्टाङ्गं योगमार्गं कुलपुरुषमतं षण्मुखीचक्रभेदम् ।
ऊर्ध्वाधो वायुमध्ये रविकिरणनिभं सर्वतो व्याप्तिसार​म् ।
दृष्ट्या ये वीक्ष्यन्ते तर​लजलसमं नीलवर्णं नभो वा ।
एवं ये भावयन्ते निगदितमतयस्तेऽपि हा कष्टभाजः ॥ ८८॥
आदौ धारण शंग्व​ धारणमतः कृत्वा महाधारणम् ।
सम्पूर्णं प्रतिधारणं विधिबलात् दृष्टिं तथा निर्मलां ।
अर्धोली बहुलीह दृष्टासनमथो घण्टी वसन्तोलिका ।
ये कुर्वन्ति च कारयन्ति च सदा भ्राम्यन्ति खिद्यन्ति ते ॥ ८९ ॥
शंख​क्षालनमन्तरं र​सनया ताल्वोष्टनासारसम् ।
वान्तेरुल्लटनं कवाटममरीपानं तथा खर्परी ॥
वीर्यद्रावितमात्मजं पुनरहो ग्रासं प्रलेपञ्च वा ।
ये कुर्वंति जडास्तु ते नहि फलं तेषां तु सिद्धान्तजम् ।। ९० ।।
घण्टाकादल–कालमर्दल-महा-भेरीनिनादं यदा।
सम्यङ् नादमनाहतध्वानिमयं श्रुण्वान्ति चैतादृशम् ।
पिण्डे सर्वगतं निरन्तरतया ब्रह्माण्डमध्येऽपि वा ।
तेषां सिद्धपदं ततः समुचितं तत्वं परं लभ्यते ।। ९१ ॥
वैराग्यात्तृणशाकपल्लव​जलं कन्दं फलं मूलकम् ।
भुक्त्वा ये वनवासमेव भजन्ते चान्ये च देशान्तरम् ।


२७-मधो (तं.), वासनमथो (ह.). २८ -रुछुनम् (तं.). २९-कपाट (ह.). ३०. -प्रासप्रदं पञ्चधा (तं.).