पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०

श्रीहट्टे मस्तकान्ते त्रिपुटपुटबिले ब्रह्मरन्ध्रे ललाटे ।
भ्रूनेत्रे नासिकाग्रे श्रवणपथरवे घण्टिका राजदन्ते ।
कण्ठे हृन्नाभिमध्ये त्रिकमलकुहरे चोड्डियाणे च मूले।
एवं ये स्थानलग्नाः परमपदमहो नास्ति तेषां निरुत्थम् ॥। ८१ ॥
कोल्लाटे दीप्तिपुंजे प्रलयशिखिनिभे सिद्धजालन्धरे वा ।
शृङ्गाटे ज्योतिरेकं तडिदिव तरलं ब्रह्मनाड्यन्तराले।
भालान्ते विद्युद्दाभं तदुपार शिखरे कोटिमार्तण्डचण्डे ।
ये नित्यं भावयन्ते परमपदमहो नास्ति तेषां निरुत्थम् ।। ८२॥
लिङ्गाद्दण्डांकुरान्तर्मनःपवनगमात् ब्रह्मनाड्यादिभेदम् ।
कृत्वा बिन्दुं नयन्तः परमपदगुहां शंखगर्भोदरोर्ध्व​म् ।
तत्रान्तर्नादघोषं गगनगुणमयं वज्र​दण्डीचोलीक्रमेण ।
ये कुर्वन्तीह कष्टात् परमपदमहो नास्ति तेषां निरुत्थम् ।।८३।।
सम्यक् चालनदोहनेन सततं दीर्घी कृतां लम्बिकाम् ।
तां ताल्वभ्यंतरवेशितां च दशमद्वारेऽपि चोल्लंघिनीम् ।
नीत्वा मध्यम-सन्धि-संघट-घटात्प्राप्तां शिरोदेशतः
पीत्वा षड्विधपानकाष्टितजनां मूर्च्छा चिरं मोहिताः ॥ ८४॥
गुह्यात्पश्चिमपूर्वमार्गमुभयं रुध्वानिलं मध्यमम् ।
नीत्वा ध्यानसमाधिलक्षकरणैर्नानासनाभ्यासनैः॥ ।
प्राणापानसमागमेन सततं हंसोदरे संघटा ।
एवं येऽपि भजन्ति ते भवजले मज्जन्त्यहो दुःखितः ॥८५॥
शक्त्याकुञ्चनमग्निदीप्तिकरणं त्वाधारसंपीडनात्
स्थानात्कुण्डलिनीप्रबोधन्मनः (तः) कृत्वा ततो मूर्धनि ।


२०-श्रृगाटे (तं.). २१-पीटे (ह.). २२-द्वारोदरे सन्धिनीम् (ह.). द्वारोदरे शंखिनी (तं.). २३ - प्राप्तां (तं.). २४–भजनं वाञ्छन्ति ये मोहिताः (ह.). २५-गमागमेन (ह.). २६ -सद्धटात् (तं.).