पृष्ठम्:सामवेदसंहिता भागः १.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
९३
छन्दआर्च्चिकः ।

अग्नआयाहीत्येषा() भरद्वाजेन दृष्टा(९)गायत्री() आग्नय () । (१---जतु गानग्रन्थारम्भ गायत्रसमेव त्र,तस, नय्योन्युजेब याद यायात युक्तमिति चेस-म, तस्याम् तराई,३.१९१) खु,नव न च तस्यामत्वात् । आभारम्भ श्रुति स्तु लोकशचथरतुशासनादिति ध्ध थम | (९)-भरद्वाजादि नामधेघ' पदजादिवद् योगरूढम् । सथाहि--।जया प्रस्य भरण ‘भरद्वाजः, यद्युम च य मेधा प्रिया इति 'प्रिथमेध, भीनाद 'भाषा' चव दमस्ति छत्सम्–प्रआपतिना आत्मयं शासन हतस् ततेऽर्चिषि व्याखायां म महर्षि कात पक्षः, व्यपगते तरि: चर्चिषि योऽङ्गरेषु जातः सः ‘थङ्गिराः, धव व चा रेषु जातस्तृतीयः ‘बि, व्रतं कर्म महि महत अस्य इति ‘महिव्रतः ' - इत्येवं भाग रूपत्वात् विरूपः ' इत्यादिकमभिधाननिर्वचनम् । स्फ टमेतत निगक् -तृतीय तं- थान्न तद्भार्थे च। एतद कप्रयोग-फल' भरद्वाजर्षिः साक्षात् पग्यम् शिर्षेभ्यो उपदेसं ददी-इत्यर्थः । तथाहि, निरुक्-प्रथम षष्ठ - यह विंशतितमे - ‘मक्षप्त कृतधर्मेण ऋषयो बभूवः, तेव वरेभ्योऽमाहातकृतधर्मः ७ पर्देश न भन्नन सम्प्राप्तः इति । यत्र धर्मपदेन तज्जन्फलं ग्राह्य नश्यामील्य गद यत्नात इति, ऋषसि परि ण ।मं पश्यन्ति इति काष्ठ पयः इति च त यो व तद्दाये विश्रुतम विमग्गतः । "‘उचा वचैरभिप्र ये ढी थीणां मन्त्रदृष्टयो भवन्ति निरुन मनम प्रथम टीथेच। उवा धचैरित्यय कर्मणां स्त, ति निन्दाखुनकृपकृयथधकैरित्यर्थः । (र)-शयन्ते तू थतं दैवत छनधेति गाथयो, नटुक्रम्, नैन-सप्त मै ४तोय थटे--‘शायय गयने त ति कर्म यः' इति । भी षा 'श्च यक्षरात्मके त्रिभिः पदैर्निय - इन्दोत्रिों ष, तत्परिस्फुटसु न्यग्रन्यस्य द्वितीयखण्वं ‘छन्द’ इत्यधिकारे शयग्र वमवः-शल्यश्च तितःतव व निग को 'विशदा’ इत्युक्ते य इन्दस्य चराः नियता च दिमग्निवेश-पदनान्, तथाछि तद्दे ब मैनक्तम् 'बन्दांभि बदनादिति । (४)--आग्न थो, थानथ इव् अग्निर्देवोपास्थि इत्यर्थः । तथाष्टि, भित्री -मनभ प्रयमप्रथमें –‘यत कमzषिर्यस्यां देवतायःभार्थप त्यस धन का, नि' प्रयुक्तं तईं गतः। म मनन् भवति" -इति । अथ पत्यमर्थपतेर्भय, मुथ’देगाः प्रमद्म यक्ष- समय:थम्य पतिर्भजिष्यामीत्यकाभित्यर्थः ।