पृष्ठम्:सामवेदसंहिता भागः १.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
[१म प्र०,१म अ०
सामवेदसंहिता ।

मया प्रथमा । २ २ १ २ २ १ २ २ २ २ १ २

  • अग्रश्रा याहि वीतये गृणनोद्दव्यदातये।

१ र २ ३ १ २ नि होता सत्सि बर्चिषि ॥१॥ २र र १ ओग्रा इ। आया ३ बोइया २ई। नोयाई । १ र २र १र १ गृणानोह। व्यदातया भैइ। तया इ । ना इतासा 'हे ‘अग्ने' अङ्गानादि-गुणविशिष्ट ! (त्वम् ‘आयाहि' अस्म थी प्रत्यागच्छ । किमर्थम् ? वतये' () हविषां 'वरु पुरोडाशा- ॐ इयमेव ऋक उत्तराष्ठिके १,१,४,१ , । ९ इमानित्रोणि अग्नशायाहीति प्रकृतायामृजुत्पन्नानि गेय गानारभ्भे एव पठितानि, तत्रहि छन्दश्रुतासु सर्वास्वेव ऋतु यथाक्रममामश्रुतिः । तत्र च क्वचिदेकं क्वचि बहूनिच ; तेषां सृषिनिर्णयं नमकतेनच आर्षेय-ब्राह्मणान्वेषणेन लभ्यम् । तथाहि-- गोतमस्य पचभितः कश्यपस्य बर्हिथम्'-इति तद्धितोयखण्डारभे । तदिदं निध्यव्रम् --अस्यमानः गोतम । ऋषिः पक ' इत्यभिधानम् । (१). तथापि मे मतम् •थथrतोदक्रमिष्यामग्निः शथिवीस्थानको प्रथमं याव्यामग्निः कनदपण भी बत्ययं यज्ञे प्रण यंते. नथति मनवमानोक्तपनो भवतौति थौलाष्ठबिर्न ते पयति नयति, जिभ्यं शुष्या तेभ्यो झयत इति राक पणिरितदद दग्धाज्ञानतात् स खल्य तेरकारमदत्त गकारगनक्तं श्रीदतेव न. परस य षा भवति । ७-४-१॥ (१) "अन्य ध्येषपचमनविदभूवदभ्य उदाहः (प०२ २.८२)"-इति त्रिम् ।