पृष्ठम्:सामवेदसंहिता भागः १.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९१
सामवेदसंहिता ।

छन्दर्चिकः । -- --- अथ प्रथमप्रपाठके प्रथमार्ध । चरिः ओम् । * ()आग्नेयमैन्द्रं पावमानमिति काण्डत्रयात्मकोयोऽयं छन्दो नामकः सोऽयमारण्यकनाध्यायेन घट संहिता-ग्रन्यः सडख्या पूरकेण सह षभिरध्यायैरुपेतः (२) ।

  • वेदाध्ययनाध्यापनारम्भ-स्रचकमेतद् वाक्यम्, वैदिक-मण

दायमिदम् । अध्ययनांरम्भावसानयरोङ्कारोच्चारणं मन्वादि विहितञ्च, तथाहि - ‘ब्रह्मणः प्रणवं कुर्यादावन्ते च सर्वदा । ‘‘स्रवत्यनोद्दत्तं सर्व परस्ताच्च विशीर्थयति'–इति मनुः २अः ७४ श्लौ० । (१) अथ मन्यमधिकृत्य किञ्चिदू व्रते । (२) -मंहिता-तैलं क्षण " व यमुक्तम् नैकत-प्रथमाध्याय चतुर्थपटfष्ट न 'पः । मन्निकर्षः संहिता, पदप्रकृतिः ’डिता, पदपठननि भई चर -इन गण न ५५दन । अत्र भाष्यम् परःप्रकयोयः 'मलिकर्म ' मंत्रं पः परस्परं ण स्वराणां स्वराधी हानां व्यभ्रगङ’ । 'पदप्रकृतिः द्विधा , मा ‘मंडिताइत्युच्यते मा च पनरियं मेदिन' श्चय । व यन्ति – पदन या प्रकृतिः १ी पद प्रलनिः संक्षिप्त, विकारस्य मंहिताभः । पदानि प्रक्रियन्ते , तमान मंज्ञितैव प्रकृतिः , बिकारः पदानिइयमेकं मन्यन्ते ; अपरे ‘’ इति प्रकृतिर्थस्या मैथं पद-प्रकृतिरिति, पुनः पद-प्रकृतिः महित। पदनि किं कारणम् । परन्येन कि म इत्यनेन मोहित भवति, नऊ अन्न पदन्यं व प्रततिः।