पृष्ठम्:सामवेदसंहिता भागः १.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९०
सामवेदसंहिता ।

वीति गर्त वा पद्यति प्रवामयते पापीयान् भवति यातया मान्यस्य छन्दांसि भवन्त्यथ यो मन्त्रे वेद सर्वमायुरेति च यान् भवत्ययातयामान्यस्य छन्दांसि भवन्ति, तस्मादेतानि मन्त्रे मन्त्र विद्यात्’-इति () । एवन्तर्हि तासामृचां क्रम-व्यत्यासेन बहुचेः () अप्यधीयमानत्वात् () तदीयानुक्रमणिकोक्तान्य च्यादन्यत्रानुसन्धेयानि (१) ॥ - - - - - - (१)--अर्षेियत्राहुणस्य प्रथसप्रथम -खडे। धन्योगरति तु सामगानां योगिकं नाम । (२)-वञ्च-शब्दः खे पर, तपरः, तदभिन्नपरय तथाचात्र व दीयरिति वध्यम् । (२)-खकीयसंहितापन्ये इति शेषः।। (-वन्दे मासि परमृषिदेवते प्रबिभिन्न धार्षे यद्बतथ ४)--मानां टागभ्यः द्वे द्वयोर्विशनात् सरव, वक्तये च ते भाष्यकारस्य , तमे च कथं नक्त ? इत्यपि प्रश्रोणवचोऽभ्युपेयोग्यपशम्यादिभिः ।।