पृष्ठम्:सामवेदसंहिता भागः १.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८७
सामवेदसंहिता ।

पादव्यवस्था’-इति मन्त्र-विशेषत्वेन सूत्रि तत्वात्(); ऋ गात्मक स्य तु मन्त्रस्य क्रियाकारकान्वयाभिव्य डूगोऽर्था विद्यते, स च क्र त्व ऋग्व्याख्यानमवशगं नु ष्ठान-कालेऽनुस्मर्तव्यः--इति कत्त व्यम्"०३१८मन्वै रथंनुस्मरणं तु प्रथमाधायस्य द्वितीयपादे चतु र्थाधिकरणे निर्णीतम्–मन्त्र उरुप्रथस् fत किमद्यैक-हेतवः। यागेपूत पूरोडाश-प्रथनादेश्च भासकाः। ब्राहणे नापि तद्वा- नान् मन्त्रः पुण्यैक हो तवः । न तद्भानस्य दष्टवान् दृष्ट वर मदृष्टतः । उरुप्रथस्व त्ययं कश्चिन्मन्त्रःतस्यायमर्थः भो पुरो- डाश ! त्वं उरु विपुलता यथा भवति तथा प्रसर इति । एव मादयो मन्ला यागप्रयोगेषुच्चार्यमाणाः अदृष्टमेव जनयन्ति, न त्व र्थ-प्रकाशनाय तदुच्चारणम्, पुरोडाश-ग्रथन -लक्षणस्यार्थस्य ब्राह्मणवाक्ये नापि प्राप्तत्वात् (‘उरुप्रथस्वेतिपुरोडाश प्रथयति' इति हि ब्राह्मण्वाक्यम्) नैतद् युक्तम्, अर्थ प्रत्यायनस्य दृष्ट- प्रयोजनसम्भवे सति केवलादृष्टस्य कल्पयितुमशक्यत्वात् (?)।। तस्मात् दृश्यमानार्थानुस्मरणमेव यागप्रयोगे मन्त्रोच्चारणस्य प्रयोजनम्, ब्राह्मण्-वाक्येनार्थानुम्मरण सम्भवे मन्त्र वानुम्मर, (९)-- पर्व भभभायां द्वितीय प्रथमे मन्त्रविचरप्रक्रमे ।fत्र' श प्रम श्रृंघम ।। ‘तेषाम्' भन्नभाणनां यत्र भागे ‘श्चर्यचन पादव्यवभ्य' विद्यते भ ८ । यः ; ३छ खये अर्थव नेत्यविलक्षितमिति शवरभये स्फ़,ट, धन्यया ‘ग्निभने पोशिन' इस य सादृ कम्, यत्र न स्यात् ‘चनिः पर्वभिीषिभिः' इति ; तस्माद् यव पदकता ययस्य स मन्त्र गाङ्कः इत्यत्र ‘रम् । (९)- मदुक्तम् --‘स्लभ्यमाने फले ६४ नादष्टफन्तकमन। '।