पृष्ठम्:सामवेदसंहिता भागः १.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८६
सामवेदसंहिता ।

टोवतः (') । अतः () स प्रयोजनवत्वादृ वे दादिवदेवावश्य व्याख्यातव्यः । अस्मिन् सामवेदे ब्राह्मणभागस्य व्याख्यातु योग्यत्वेऽपि मन्त्रभागस्य न व्याख्यानयोग्यतास्ति, तत्रत्यानां मन्त्राणां गीति मात्रात्मकत्वात् --न खलु पद-वाक्यव्यतिरिक्तायां स्वरस्तोभादि सधाय गीतौ क्रिया-कारक-योजनाभिव्यङ्गः कश्चिदर्थोऽस्ति यस्याभिव्यक्तये भवता गतव्यख्यायत । यत्तु स्वरादि-लक्षण विशेष-कथनेन गीतिव्याख्यानं तत्पूर्वाचार्ये (९) रेव तत्त मक्षण मन्त्र ग्रहणेषु सम्पादितम्-इति न तत्र त्वया यतितव्यम्, अतः कथं भवतः मन्चभाग-व्याख्यानम् ? अत्रोच्यते --न तावद् गतिर्निराश्रया, तस्य ः ठच्याश्रितत्व ; अतएव छन्दोगा उपनिषद्येवमामनन्ति ‘तस्मादृच्यधूढ. साम गोयते-इति (४)गोयाश्रयभूता सेयमृगपि मन्त्रएव, ‘तेषामृग्यार्थवशेन () धवदं वेद्यम् दर्शितानामेषां द्विषयिभर प्याकबिचाराणा जैमिनथ न्यायविहारादौ च तथा परः परः पाठादर नम्, प्रत्युत दृश्यते च तव सर्वत्र तेषां व$ विधविषयक बहुविचार-व्यवाय कृतं भिथो विभिन्न-देश-संस्थानम् । . यदिच वचित् कचित् चतु णं पञ्चानामधिकरणानां वा साहित्य मस्ति, परं न तथा सर्वेषाम्, यथा पादधिकरण व्यवायस्य तत्र तत्र च स्फुटदर्शनात् । तथाच सामवेद क्रतुविषयक विचा-म ४१व्या निद्रयें एवास्य तात्पर्यम्,’ भन्नलक्षणदात्रसामोत्कर्षमिति कथनं न नैरन्तर्यं परम्। (२)- -पन्थारम्भे एव नन्विति योबिचार उपक्रान्तः तमिदनोपसंहरति । (२)- -पुष्यमूवकारादिभिः ।। (५)--छान्दोग्य-प्रथमप्रपाठक-षष्ठखण्डं ।