पृष्ठम्:सामवेदसंहिता भागः १.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८५
सामवेदसंहिता ।

तस्मात् पर्यग्निकरणानन्तरमेव कार्यस्य सप्तदश पशूनामाल ग्भादिशेषस्य ब्रह्मसामकाले उत्कर्षो दिधीयते, तथासति -- अथप्राप्तःपर्यग्निकरणानन्तर-भावि-कर्मव्यापारोपरमउसर्ग शब्देनानूद्यते” ५६० (१) ॥ मन्त्र-लक्षणमारभ्य ब्रह्मसामोत्कर्ष-पर्यन्त पूर्वमीमांसा गतैः द्वि-षष्टि-संख्याकैर्विचारैः सामवेदस्य क्रतुधूपयोगो विस्ख ०९ = - - - - - - - - - - - - - - - - - - +

=

==

  • ’जैमिनौधैः'इति सा० पु० पाठः।

( + . - - 'भोमेन यजेतहिरण्यमाणे याय ददाति ‘विशामि जुशेति' इत्यादि तदा हरण । तदतशयेनावक सेभ दश झाः - अपवादपादगत-विंशतितम भुवनेश्वरेण च समधानम्। तद्धि सुजम्--'धश्रव्यत्वात् केवले कभरेषः स्यात" इति । 'कंधने' अथदेवतारचितवाम 'कमशेषः स्यात् कर्मणः उक्त शेषः च यदादिरूपः सीकरीं भवति । कुतः ? 'षत्रयन्थान् (व्यमित्युपलक्षण देबताया थपि कंयक्षे इति भवभ) द्रयदेवतयोरत्र अषण-इति तदर्थः । अतएवोक्तम्--श्रवं माधर द्रव्य ' देवता मन्त्रवी को। रूपवभ ततो थागे विधोयं ते ४थनया" इति । (९)-श्चत्र हि-- प्रजापतिर्देवता थय यशः न प्राजापत्यः इति तद्धितान्त' प्रातिपदिक यतपय पथात् तदतन्त-प्रातिपदिकार्थस्य प्रजापतदेवतारिशिष्ट पशोः कर्म-बीच वधशथामुत्पन्नं मे द्वितीयाविभक्ति-"अब चने, तत्र प्रथभभाविन्या द्वितीयाविभक्तं रेव तावत्प्रतिपत्तिबेलायामन्वथ भाति, कुतः पाशुभाविमो बहुवचनस्यन्थयः ? एवं सति प्राजापत्येन्यनेन ततान्प्रतिपदिकेन ५,५द्रय मेकदेवतोपेतं यागस्य रूपं मुमपीते, तादृन गवय भङ्गवचन ; जबविशेषः सप्तदश इति निदिश्य ते-जनादि सङ्ख्या कर्मभेदः । भवभकश्चिन् पशंगे दुष्ट स एव।त, न हि पश्वः पथन्तरमकांचन ; अन्यथा एकस्मािन् परो दुर्थे कनखः पगण ययनेन तद्वदर्थमभवियत । विचायजैमिनीय त य-द्वितीय- विशतितमे स यं (नद्। भाषितं पुटम् ।