पृष्ठम्:सामवेदसंहिता भागः १.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८४
सामवेदसंहिता ।


वाक्यस्य गतिः ? इति चेत्, उच्यते ब्रह्मा-शब्दोऽत्र विप्रत्व-जाति ह्रेणङ्गातारं ब्रूते, यस्य च गानं तस्मिन्निषेधे सति विधिनिषे धभ्यामेकविषयाभ्यनुज्ञातुमानं विकल्पते५९॥ ' एकादशाध्यायस्य द्वितीयपादे द्वादशेऽधिकरणे ब्रह्मसाम- न्युत् कर्पः--१०पर्यग्निकरणे त्यगआलम्भोब्रह्मसामनि । कर्म शेष निषेधश्च कर्मान्तरविधिर्भवेत् । किं योत्कर्षोऽवशिष्टस्य ह्यरण्येतिवदादिमः । अदृष्ट-वाक्यभेदातैर्द्रव्याभेदेन चन्तिमः॥ वाजपेये ‘सप्तदश-प्राजापत्यान् पशून् सञ्चिनुते-इति प्रकृत्य धूयते – ‘तान् पर्यग्निकृतानुत्सृजति'-इति, ‘ब्रह्मासान्नालभते- इति, सप्तदशसु पशषु पर्यग्निकरणे ऽनु ष्ठिते सत्युत्तरकाल भवी कर्मशेषः उत्सर्ग-शब्देन निषिध्यते, अश्वमेधे ‘पर्यग्नि कतान् आरण्यानु सृजति' इत्यत्र कर्मशषनिषेधस्य प्रतिपत्र त्वादत्रापि तथात्वेन सप्तदश पशवः पर्यग्निकरणन्ताः समा प्याः, आलभतिना च ब्रह्मसाम-काले कर्मान्तरम्-इति प्राप्ते, ब्रूमः - कमन्तरविधा सप्तदश-जन्यादृष्टाद् भिन्न किञ्चिद्दृष्टं कस्ये त, वाक्यभेदश्च प्राप्नुयात्, किञ्च ‘ब्रह्मसानघालभते-इत्यत्र द्रव्य-देवतयोरश्रवणात् न कर्मान्तरविधिः सम्भवति (१)। - - - - - - - - - (९–प ब द तत्वम्-- शब्दान्तरम १ अभ्यासः भडण्य२ गुणःऽ प्रक्रिया नामधेयम्-इति षट् कर्म-भेद-हेतवः स्वीकुर्वन्ति जैमिनीधा । तथाहि, जैमिनी । द्वितीयद्वितीये प्रथमं वृत्रम् -"शब्डान्तरे कर्मभेदः = तानुवन्धवान्"इति । यजति जुरोति, ददात्येवमादयो बहवः क्रियाशब्दाः श्रूयन्ते, तत्र सर्वत्र व भावयेत्-ति सभं प्रतीयते, रघथ भावनावचकत्वां रकत्वं पि ’कतानुबन्धवा यथादि धातु रूपानुबन्झतभेदात् शब्दान्त'व' खकार्यमेव, सरोषं कर्मभेदोयागतः इति तदर्थ,