पृष्ठम्:सामवेदसंहिता भागः १.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८३
सामवेदसंहिता ।

ऽपि वपोत्खेदइव स्तुतिः विध्यनन्वयतोऽस्तोत्रं ब्रह्मोद्भता तथा सति । विषयै क्या विकल्पोऽत्र घोड़शि ग्रहवमतः। आधाने वामदेव्यदिसानां गानानि विहितानि, आधानं । एवेदमपरमात्रायते– ‘उपवता वा एतस्याग्नयोभवन्ति, यस्या न्याधेये ब्रह्म समानि गायति'-इति । उप-शब्द स मीप्यं जूते, विगताः कालविलम्बमन्तरे गए परं स्त्यक्ता इत्यर्थः। अनया निन्दया ब्रह्मणः (७) साम-गान-निघे धउन्नयतं, स निषेध उद्गातुविहितं वामदेव्यादि-साम-गानं स्तौति । ननु ब्रह्मणः सामगानमप्रसक्त' (२) ततस्तन्निषेधोऽत्यन्तमसम्भावित त्वाच्छश-विघाणबहून्यःन हि वन्ध्या-पुत्रो वा तद् वधो वा सम्भावयितुं शक्यते, तथासति तादृशेन कथं स्तुतिः १ इति चेत् वषोत्खेदवत्, इति ब्रूमः ‘म आत्मनोवपामुदखिदत्' इत्यनेनात्य- न्तासम्भावितार्थन यथा प्राजापत्यस्य परस्य() अजस्य विधिः स्तूयते, तद्वत् - इति प्राप्ते ब्रूमः - नद वामदेव्यादि-साम- विधीनां स्तोत्रं भवितुमर्हति, विधोनामनेकत्वेन स्व स्व-सन्निधि पठितैरर्थवादेर्निराकांक्षत्वेन च तदन्वयायेगात् । का तस्य (१]--प्रभt यथद्वत्विा त्विविशे षः , म वि ऑर्वेषामु झालनाभुवि काई. दोषोपशमनकारी सर्वश्रया । (२)-अझषा रद्द गाथेत -इत्येवं मित्रं काचिदप्यदर्शनात । (२)-तूपरः , मच' धानपूर पलितग्रीवोवा, तथाहि ना " ] चनये:प्र यस ‘ताः मवेमनद्यामश्रवस्त एतनपराः" इत्यस्यभाथ "नः पतनमः गवः सर्व तृ-भवभज्ञश्चमदनीथसन्न' प्रामु,बन, ता गावस्त ,पराः शू ४ोगः दृश्यते" इति ।। =