पृष्ठम्:सामवेदसंहिता भागः १.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८२
सामवेदसंहिता ।

संशयः । प्रकतौ द्वयोर्विकल्पितत्वादेकस्मिन् प्रयोगे एकस्य पृष्ठत्वा दन्यत्रापि तथात्वं युक्तम्, तथा सत्यवशिष्ठं साम सर्वेषु ष्ठ-विश्व जित्रपायेन स्तोत्रान्तरे प्रयोक्तव्यम्इति पूर्वपक्षः । तादृग्वचना भावेनात्र विश्वजिद् वैषम्यात् प्रकृतिवद् विकत्वे सति पुनर्विधान वैयर्थात् समुच्चयःइति राज्ञान्तः° सप्तमपादस्य षोड़शाधिकरणे वृह-यव-खादिराः नियताः --.‘वृहदु-यव-खदिराची के विकल्पनियताउत । विकल्प योदकपासेर्नियताः स्युः पुनर्विधेः॥ क्वचिद् विक्लतौ धूयते ‘वृहत् पृष्ठं भवति-इति, त्रैधातवीये श्र यते --'यवमयो मध्यमः-इति, वाजपेये धूयते --‘खदिरो यूपोभवति'- इति ; तत्र वृहद्रथन्तरयोः व्रीहियवयोः खादिर वैल्वादीनाञ्च प्रह तौ विकल्पितत्वादत्रापि चोदकेन विकल्पिता इति चेत् न, पुन र्विधान-वैयर्थात् । परिसंख्या तु दुष्टत्वात् (१) न शक्या । तस्मान्नियताः। कोद्यन्तरं (९) त्वर्थानिवत्तं ते"५८॥ अष्टम-पादस्य षष्ठाधिकरणे विप्र-गानं (२ ) विकल्पितम्—ve “उत्रेयोब्रह्म-गानस्य निषेधविहितम्तुतिः । विकल्पितोवा शून्य ९

  • ‘वह यवः खदिरथ’ इति पाठः रा० पुस्तके ।

(१) - तदुक्तम् - "श्रुतार्थस्य परित्यामादद्युतीय कल्पनात् । प्राप्तस्य बाध इत्येवं परिसइ द्विदर्पण"इति। परिम ड्या-लक्षणन्यत्र लोके स्फुटम्. नथाहि विधिरत्यन्तम पुग्नौ नियभः पाधिके सति । तत्र थान्यत्र च प्राप्नो परिस इति मंयते" -इति । (२–रथन्तरस्य पृष्ठत्वेनान्न घब वेल्षादीनां यूपब न च तथात्वमिति यावत् । (२-बिप्र उद्दाम, तत्कर्तृकं वामदेव्यदि-घ्नां गानम्।